उत्पाद
घरेलुबृहत्विमानम् : चीनदेशे निर्मितस्य उदयः भविष्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर चाइना इत्यस्य c919 इत्यस्य प्रथमविमानयानस्य कप्तानः वाङ्ग यान् भावेन परिपूर्णः आसीत् यत् "एतत् विशालं मुख्यरेखायात्रीविमानं यत् चीनीयैः पूर्णतया स्वतन्त्रतया विकसितम् आसीत्। प्रत्येकं विवरणं चीनस्य विमानन उद्योगस्य उच्चतमस्तरस्य प्रतिनिधित्वं करोति घरेलु उत्पादनात् आगच्छति।बृहद्विमानानाम् अद्वितीयः मार्गः - "चीनीनिर्माणं, प्रणालीसमायोजनं, वैश्विकनिविदा, स्थानीयकरणस्य क्रमिकसुधारः च।"

कच्चामालात् घटकपर्यन्तं c919 उद्योगशृङ्खलायां बहवः प्रमुखाः देशीविदेशीयकम्पनयः सङ्गृहीताः सन्ति । बाओस्टील् कम्पनी लिमिटेड्, चाल्को, नान्शान् एल्युमिनियम इत्यादयः कम्पनयः कच्चामालस्य आपूर्तिकर्तारूपेण कार्यं कुर्वन्ति, तथा च चाइना बाओवु स्टील ग्रुप्, चिनाल्को च कोमाक् इत्यस्य संस्थापकभागधारकौ स्तः एवीआईसी एक्सएसी, एयरोस्पेस् हुआन्यू, जियांगहाङ्ग इक्विपमेण्ट्, सिचुआन् जिउझौ इत्यादयः उद्यमाः विमानस्य ढालसंरचना, समग्रसामग्री, वाणिज्यिकविमाननइञ्जिनं, वायुवाहनप्रणाली इत्यादीनां प्रमुखलिङ्कानां विकासे उत्पादनं च कर्तुं सम्मिलिताः सन्ति शङ्घाई लिङ्गाङ्ग नवीनक्षेत्रे अनेके प्रमुखाः घरेलुविदेशीयाः उद्यमाः एकत्र आनिताः, येन सम्पूर्णा औद्योगिकशृङ्खलाव्यवस्था निर्मितवती ।

यद्यपि विमानस्य अनुसंधानविकासस्य निर्माणस्य च तकनीकीदृष्ट्या सर्वाधिकं कठिनः बहुमूल्यः च भागः अद्यापि विदेशीयआपूर्तिकानां उपरि निर्भरः अस्ति तथापि चीनविमानविकासनिगमेन विकसितः cj1000a इञ्जिनः प्रमुखं सफलतां प्राप्तवान् अस्ति तथा च विमाननउद्योगस्य परीक्षणविमानयाने भारितम् अस्ति center for transport. -२० परिवहनविमानस्य परिवर्तितस्य इञ्जिनस्य परीक्षणविमानं सामान्ये उड्डयनमञ्चे कृतम् । भविष्ये स्वदेशनिर्मितं c919 बृहत् यात्रीविमानं अपि स्वदेशीयनिर्मितेन “हृदयेन” सुसज्जितं भविष्यति ।

चीनस्य नागरिकविमाननविश्वविद्यालयस्य विमानन अर्थशास्त्रसंस्थायाः गणनानुसारं यदि नागरिकविमानस्य जीवनचक्रं १० वर्षाणि भवति तर्हि चीनस्य आर्थिकवृद्धिमूल्ये बृहत्विमानानाम् योगदानस्य अनुपातः १:८६ भवति, रोजगारस्य च योगदानस्य अनुपातः भवति इति १:९.६ । वर्तमान c919 स्थानीयकरणस्य दरः अपरिवर्तितः अस्ति, तथापि घरेलुरूपेण निर्मिताः बृहत् विमानाः उद्योगशृङ्खलाकम्पनीभ्यः खरब-युआन-विपण्य-आकारं आनयिष्यन्ति इति अपेक्षा अस्ति यथा यथा स्थानीयकरणस्य दरः वर्धते तथा तथा औद्योगिकशृङ्खला, आपूर्तिशृङ्खला च नूतनस्तरं प्रति चालिता भविष्यति।

अस्य प्रौद्योगिकी-नवीनीकरणस्य सफलविकासस्य अर्थः न केवलं चीनस्य विमानन-उद्योगस्य उदयः, अपितु विनिर्माण-उद्योगे चीनस्य वैश्विक-प्रतिस्पर्धायाः अपि प्रतिनिधित्वं करोति

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत