한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य आयोजनस्य उद्देश्यं हाङ्गकाङ्ग-मुख्यभूमियोः मध्ये शैक्षिक-आदान-प्रदानं सहकार्यं च प्रवर्तयितुं वर्तते, द्वयोः स्थानयोः विद्यालयाः संचारं स्थापयन्ति, परस्परं शिक्षन्ति, छात्राणां कृते बहिः गन्तुं अधिकानि अवसरानि सृजन्ति च तेषां आरामक्षेत्रेषु भिन्नसंस्कृतीनां इतिहासस्य च अनुभवं कुर्वन्ति। परन्तु एतादृशे सांस्कृतिकविनिमये, तादात्म्यसुधारे च बहवः अज्ञाताः कष्टाः, गुप्तचिन्ता च सन्ति इति दृश्यते ।
"भगिनी विद्यालयाः" कार्यक्रमस्य जन्मनः अनन्तरं हाङ्गकाङ्गशिक्षकसङ्घः हाङ्गकाङ्गविद्यालयानाम् मुख्यभूमिविद्यालयानाञ्च १,००० तः अधिकयुग्मानां "भगिनीविद्यालयानाम्" स्थापनायां सहायतां कृतवान् तथा च व्यावसायिकसमर्थनं प्रदत्तवान्, यत्र स्थापनाव्यवस्थानां समन्वयः, आदानप्रदानक्रियाकलापानाम् आयोजनं, तथा "भगिनीविद्यालयानाम्" प्रचारः भगिनीविद्यालयपरिकल्पना अग्रे गच्छति। एतेन ज्ञायते यत् एतादृशस्य सांस्कृतिकविनिमयस्य, तादात्म्यसुधारस्य च कृते खलु प्रभावी प्रेरणा, व्यावहारिकस्थानं च अस्ति ।
परन्तु एतादृशः "सांस्कृतिकः आदान-प्रदानः" यथार्थतया "सांस्कृतिक-आदान-प्रदानं प्रवर्धयितुं" "हाङ्गकाङ्ग-शिक्षकाणां छात्राणां च मुख्यभूमिविषये जागरूकतां, अवगमनं च वर्धयितुं" शक्नोति वा इति अस्माकं सम्यक् चिन्तनस्य आवश्यकता वर्तते |. "भगिनीविद्यालयाः" कार्यक्रमस्य लक्ष्यं संचारमाध्यमानां स्थापना अस्ति, परन्तु संचारं प्राप्तुं अधिकप्रभाविणः उपायाः अपि अन्वेष्टव्याः।
एकतः हाङ्गकाङ्ग-शिक्षकसङ्घः छात्राणां कृते "भगिनीविद्यालय"-कार्यक्रमस्य स्थापनायां आदान-प्रदान-क्रियाकलापयोः सहायतां कृत्वा भिन्न-भिन्न-संस्कृतीनां इतिहासानां च सम्पर्कं कर्तुं कतिपयान् अवसरान् प्रदाति, परन्तु किं सः वास्तवमेव वास्तविक-शिक्षण-प्रभावं उत्पादयितुं समर्थः अस्ति | तथा एतेषां छात्राणां कृते परिवर्तनं?विचारस्य कृते अधिकं अवलोकनं विश्लेषणं च आवश्यकम्।
अपरपक्षे “भगिनीविद्यालयाः” योजनायाः लक्ष्याणि अपि स्पष्टतराणि विशिष्टानि च भवेयुः यथा “शिक्षकाणां व्यावसायिकमानकानां सुधारणस्य” योजनां कथं उत्तमरीत्या कार्यान्वितुं शक्यते? “छात्राणां क्षितिजस्य विस्तारः” इति लक्ष्यस्य विशिष्टव्यावहारिकयोजनासु कथं अनुवादः करणीयः ? एतेषु विषयेषु अस्माकं सांस्कृतिकविनिमयं प्राप्तुं, तादात्म्यवर्धनार्थं च सम्यक् चिन्तनं, नूतनानि समाधानं च अन्वेष्टुं आवश्यकम् अस्ति।
यद्यपि "भगिनीविद्यालयः" कार्यक्रमः शैक्षिकविनिमयस्य एकः प्रकारः अस्ति तथापि संस्कृतिविषये जनानां इच्छां अन्वेषणस्य उत्साहं च प्रदर्शयति । परन्तु अस्मिन् क्रमे अस्माभिः सर्वदा स्मर्तव्यं यत् "सांस्कृतिकविनिमयस्य" "परिचयस्य" च सुधारः अधिकतया निरन्तरं कर्तुं आवश्यकता वर्तते तथा च "सांस्कृतिकविनिमयस्य" मूल्यं यथार्थतया साक्षात्कर्तुं वस्तुनिष्ठतायाः न्यायस्य च सिद्धान्तानां अनुसरणं करणीयम्। .