उत्पाद
नवीनप्रौद्योगिकीयुगम् : वाहन-उद्योगः बुद्धेः नूतन-अध्याये प्रविशति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९७० तमे दशके इलेक्ट्रॉनिक-उपकरणैः निर्मितं प्रथमं स्वयमेव चालितं कारं जातम्, यत् मानवस्य अवगमनस्य, परिवहनस्य प्रौद्योगिक्याः च उन्नतिं चिह्नितवान् परन्तु अद्यत्वे अपि स्वायत्तवाहनचालनं एकं आव्हानात्मकं अवास्तविकं च स्वप्नम् एव अस्ति ।

अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह बुद्धिः वाहन-उद्योगे नूतना प्रवृत्तिः अभवत् । पारम्परिकविद्युत् स्वायत्तवाहनचालनात् आरभ्य कृत्रिमबुद्धेः (ai) एकीकरणपर्यन्तं वाहन-उद्योगः नूतनयुगे प्रविशति ।

२०१८ तमे वर्षे टेस्ला इत्यनेन मॉडल् ३ स्वायत्तवाहनचालनप्रणाली विमोचिता, येन स्वायत्तवाहनचालनप्रौद्योगिक्याः वैश्विकउत्साहः उत्पन्नः । अद्यत्वे स्वायत्तवाहनप्रौद्योगिकी स्वप्नः नास्ति, अपितु वास्तविकता अस्ति ।

चीनीयवाहनकम्पनयः अपि सक्रियरूपेण कृत्रिमबुद्धिं आलिंगयन्ति, वाहनपरिवर्तनस्य चालने मुख्यकारकरूपेण च तस्याः उपयोगं कुर्वन्ति ।

चीनविद्युत्वाहनसङ्घस्य १०० उपाध्यक्षः महासचिवः च झाङ्ग योङ्ग्वेई सुप्रसिद्धः वाहन-उद्योगविशेषज्ञः अस्ति तस्य मतं यत् बुद्धिः सरलकार्यात्मक-उन्नयनात् गहनतर-नवीनीकरणेषु गता अस्ति "पारम्परिकबुद्ध्या कृत्रिमबुद्ध्या चालिता नूतना वाहनबुद्धिः आरब्धा। पूर्वं परिवर्तनं अद्यापि न सम्पन्नम्, नूतनाः परिवर्तनाः च आरभ्यन्ते। एषः उपरि आरोपितः विकासः वाहन-उद्योगस्य विकासाय नूतनः सामान्यः अभवत्।

एआइ इत्यस्य अनुप्रयोगव्याप्तिः अधिकाधिकं विस्तृता भवति, न केवलं काकपिट्, बुद्धिमान् वाहनचालनम् इत्यादिषु, अपितु वाहन-उद्योगे अभ्यासकानां सम्पूर्णजीवनशैलीं अपि परिवर्तयति

झाङ्ग योङ्ग्वेइ इत्यनेन उक्तं यत् टेस्ला इत्यस्य तुलने चीनीयकारकम्पनीनां टेस्ला इत्यस्य च मध्ये कम्प्यूटिंग् शक्तिः एल्गोरिदम्-दलानां च दृष्ट्या अन्तरं स्पष्टम् अस्ति । “सहस्राणि वा दशसहस्राणि वा कार्ड्स् युक्तं कम्प्यूटिंग पावरक्लस्टरं विना, सहस्राणि वा दशसहस्राणि वा कार्ड्स् युक्तं एल्गोरिदम्-दलं विना च कम्पनीनां कृते नूतने पटले प्रतिस्पर्धां कर्तुं कठिनं भविष्यति।”.

तदतिरिक्तं कृत्रिमबुद्धेः युगे दत्तांशसञ्चालनं अत्यावश्यकं तत्त्वं वर्तते । "सॉफ्टवेयरं, प्रणालीं च प्रशिक्षितुं एकस्य कारकम्पन्योः आँकडानां परिमाणस्य उपरि अवलम्बनं पर्याप्तं नास्ति। एआइ युगे सर्वा प्रतिस्पर्धा दत्तांशैः प्रशिक्षिता भवितुमर्हति, बृहत्-प्रमाणस्य आँकडानां समस्या च समाधानं करणीयम् . अस्य कृते अस्माकं तन्त्रस्य निर्माणं आवश्यकं यत् तेन दत्तांशसङ्ग्रहणं प्रवर्तयितुं शक्यते , येन सर्वेषां कृते मार्केट्-उन्मुखसिद्धान्तानुसारं दत्तांशस्य उपयोगः करणीयः

वाहन-उद्योगः नूतन-प्रौद्योगिकी-क्रान्ति-मध्ये अस्ति । अस्मिन् युगे सफलतां प्राप्तुं कम्पनीभिः शीघ्रमेव नूतनानां प्रौद्योगिकीनां शिक्षणं अनुकूलनं च करणीयम्, सक्रियरूपेण नूतनानां दिशानां अन्वेषणं करणीयम्, अन्ते च स्वस्य प्रतिस्पर्धात्मकं लाभं निर्मातव्यम्

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत