한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२१ तमे वर्षे एव मम देशः उड्डयनकार-उद्योगस्य विन्यासं प्रारब्धवान्, उल्लेखनीयं परिणामं च प्राप्तवान् । विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे अस्माकं सशक्तः तकनीकी आधारः अस्ति उदाहरणार्थं, अस्माभिः घरेलुबृहत्विमानानाम्, बुद्धिमान् सम्बद्धानां विद्युत्वाहनानां च प्रौद्योगिकीसञ्चये महतीः उपलब्धयः प्राप्ताः, तथा च उड्डयनकार-उद्योगाय समृद्धः अनुभवः, संसाधन-समर्थनं च प्रदत्तम् | . तस्मिन् एव काले सर्वकारीयनीतीनां सक्रियप्रवर्धनेन उड्डयनकार-उद्योगस्य सशक्तविकासाय ठोसः आधारः प्रदत्तः अस्ति ।
गतवर्षस्य दिसम्बरमासे ईहैङ्ग इंटेलिजेण्ट् इत्यनेन स्वतन्त्रतया विकसितं उत्पादितं च मानवयुक्तं ईवीटीओएल विश्वस्य प्रथमं मानवरहितविमाननिर्माणस्य अनुज्ञापत्रं प्राप्तवान्, यत् एकमात्रं मानवयुक्तं ईवीटीओएलविमानं जातम् यस्य प्रकारप्रमाणपत्रं, मानकविमानयोग्यताप्रमाणपत्रं, उत्पादनानुज्ञापत्रं च अस्ति यथा यथा evtol कम्पनयः आद्यरूपस्य प्रथमं उड्डयनं निरन्तरं साक्षात्कुर्वन्ति तथा च बृहत्भारस्य दीर्घपरिधिस्य च उड्डयनस्य परीक्षणं कुर्वन्ति तथा निम्न-उच्चता-आर्थिक-उद्योगः क्रमेण स्वस्य शैशवकालात् द्रुतवृद्धेः चरणं प्रति गच्छति, येन उदयमानस्य उड्डयनकारस्य कृते प्रोत्साहनं प्राप्तम् अस्ति उद्योग।
न केवलं चीनदेशः अपि evtol क्षेत्रे अग्रणीं लाभं दर्शितवान् अस्ति। स्थलवायु उभयचराः "उड्डयनकाराः" विश्वस्य अग्रणीः सन्ति । अस्माकं उन्नतप्रौद्योगिकी, परिपक्वविमानयोग्यतासमाधानं, सम्पूर्णसञ्चालनमानकाः च सन्ति। एतेन दक्षिणपूर्व एशिया, यूरोप, मध्यपूर्व इत्यादिषु देशेषु ईहाङ्ग् इत्यनेन अनेके आदेशाः प्राप्ताः, येन चीनस्य नवीनाः विमानयानपद्धतयः वैश्विकविपण्ये आगताः
आगामिषु कतिपयेषु वर्षेषु चीनदेशः न्यून-उच्चतायाः आर्थिकक्षेत्रे वैश्विक-विपण्य-भागं धारयिष्यति इति अनुमानं भवति यत् २०३० तमे वर्षे तटस्थ-अपेक्षायाः अन्तर्गतं मम देशस्य evtol-विपण्य-भागः विश्वस्य २५% भागं प्राप्स्यति |. परन्तु उड्डयनकारानाम् "किफायती उड्डयनस्य" मार्गः रात्रौ एव न साध्यः भविष्यति ।
तकनीकीस्तरस्य बैटरी-प्रदर्शन-सूचकानाम्, मोटर-प्रदर्शनस्य, उड्डयन-नियन्त्रण-प्रणालीनां च अद्यापि अधिकं अनुकूलनं, सुधारणं च आवश्यकम् अस्ति । व्ययनियन्त्रणमपि प्रमुखं कारकं जातम् अस्ति अस्माकं सर्वोत्तमसमाधानं अन्वेष्टव्यं यत् उड्डयनकाराः यात्रायाः अधिकसुलभः किफायती च मार्गः भवतु इति प्रौद्योगिक्याः व्ययस्य च सन्तुलनं करोति। तत्सह, आधारभूतसंरचनानिर्माणमपि अनिवार्यं कुञ्जी अस्ति ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्थानकानि, पार्किङ्ग-क्षेत्राणि, टर्मिनल्-स्थानानि, संचार-नौकायान-सुविधाः इत्यादयः सर्वे अनिवार्याः भागाः सन्ति
अन्ते न्यून-उच्चता-वायुक्षेत्र-प्रबन्धनस्य क्षेत्रे सुधारः, विस्तृत-सुरक्षा-नियम-विनियम-निर्माणं, प्रासंगिक-नियामक-उपायानां सुदृढीकरणं च अपि आवश्यकम् अस्ति एतेन उड्डयनकारानाम् व्यावसायिकीकरणस्य ठोसः आधारः स्थापितः भविष्यति ।