उत्पाद
एपिक् गेम्स् इत्यनेन सह एप्पल् इत्यस्य कानूनी विवादः : नियमानाम् अनुप्रयोगानाञ्च युद्धम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एप्पल् इत्यनेन अद्यैव न्यायालयेन पूर्वं निर्गतं निषेधपत्रं निरस्तं कर्तुं नूतनं दाखिलं दाखिलम्। ते द्वयोः नूतनप्रकरणयोः (beverage v. apple and murthy v. missouri) निर्णयेषु अवलम्बन्ते स्म यत् पूर्वनिषेधः पुनः प्रभावी नास्ति इति दर्शितम् । राज्यप्रकरणे beverage v. apple इत्यस्मिन् निर्णये एप्पल् इत्यस्य बूटस्ट्रैपिंगविरोधी प्रावधानाः अन्यायपूर्णाः न सन्ति इति ज्ञातम् । अस्य अर्थः अस्ति यत् संघीयसर्वकारः तस्य प्रतिस्पर्धां कर्तुं न शक्नोति, येन राष्ट्रव्यापी प्रतिबन्धः पुनः प्रवर्तनीयः नास्ति । मूर्ति विरुद्ध मिसूरी वादी आरोपः अन्तर्भवति यत् बाइडेन् प्रशासनेन नूतनमुकुटमहामारीयाः समये सामाजिकमाध्यमकम्पनीषु मिथ्यासूचनाः नियन्त्रयितुं दबावः कृतः यद्यपि अस्य प्रकरणस्य सह अल्पः सम्बन्धः अस्ति तथापि न्यायालयेन एप्पल् इत्यस्य पक्षे निर्णयः दत्तः यतः न्यायालयेन वादीं प्रदातुं अपेक्षितम् प्रमाणं प्रतिवादीनां कार्याणि तेषां कृते भविष्ये पर्याप्तं जोखिमं जनयन्ति इति प्रदर्शयन्तु।

एप्पल् इत्यस्य मतं यत् मूर्तिस्य प्रकरणस्य निर्णयस्य अस्य प्रकरणस्य महत्त्वम् अस्ति एतत् दर्शयति यत् एपिक् इत्यस्य मुकदमे पर्याप्तसाक्ष्यस्य अभावः अस्ति तथा च उपयोक्तारः अन्येषां एप् स्टोर् इत्यस्य स्थाने एपिक् इत्यस्य चयनं कुर्वन्ति इति सिद्धयितुं न शक्नोति यतोहि मार्गदर्शनविरोधी खण्डः नास्ति। एतयोः प्रकरणयोः संयोजनेन एप्पल् इत्यस्य मतं यत् न्यायालयस्य निषेधस्य व्याप्तिः निरस्तं कर्तुं वा सीमितं कर्तुं वा कारणम् अस्ति । अस्य अर्थः अस्ति यत् एप्पल् एप् स्टोर मार्गदर्शिकासु बूटस्ट्रैप्-विरोधी खण्डान् पुनः प्रवर्तयितुं शक्नोति, यदा एपिक् गेम्स् सम्बद्धं भवति तदा व्यतिरिक्तम् ।

एतत् कानूनीयुद्धं न केवलं एप्पल्-एपिक् गेम्स्-योः हितस्य विषये, अपितु नियमानाम्, अनुप्रयोगानाञ्च अन्वेषणम् अपि अस्ति । एतेन प्रौद्योगिकी-उद्योगस्य अन्तः जटिलता प्रतिबिम्बिता भवति तथा च निष्पक्षप्रतिस्पर्धायां ध्यानं प्रदर्शितं भवति । अन्ततः न्यायालयस्य निर्णयेन अस्य मुकदमस्य दिशा निर्धारिता भविष्यति तथा च एप् स्टोरस्य भविष्यस्य विकासस्य प्रतिरूपे गहनः प्रभावः भविष्यति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत