उत्पाद
चीनस्य गणनाशक्तिः : परिमाणस्य गुणवत्तायाः च मध्ये क्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मात्रा" तः "गुणवत्ता" यावत्, सफलता-प्रौद्योगिकीनां, संचालन-प्रतिमानानाम् आवश्यकता वर्तते:

फैन् कोङ्गमिङ्ग् इत्यनेन उक्तं यत् बुद्धिमान् कम्प्यूटिंगकेन्द्रानां निवेशस्य प्रतिफलनकालः सामान्यतया प्रायः पञ्चवर्षं भवति, परन्तु विपण्यं तीव्रगत्या परिवर्तते, विद्युत्शुल्कं, परिचालनव्ययः इत्यादयः कारकाः अन्त्यप्रयोक्तृव्ययस्य नियन्त्रणं कठिनं कुर्वन्ति डु युन्लोङ्गस्य मतं यत् दीर्घकालं यावत् बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्राणां संचालकाः अन्त्य-उपयोक्तृ-उपयोग-व्ययस्य न्यूनीकरणाय, उपयोग-अभ्यासानां संवर्धनार्थं, भविष्ये मूल्यनिर्धारणं पुनः आरभ्यत इति दीर्घकालीन-योजनानि निर्मातव्याः आच्छादनम् ।

प्रौद्योगिकी सहकार्यं च उच्चगुणवत्तायुक्तविकासं प्रवर्धयति : १.

उद्योगस्य प्रथमा उच्चगुणवत्तायुक्ता कम्प्यूटिंगशक्तिमूल्यांकनप्रणाली "कृत्रिमबुद्धिगणनाशक्तिः उच्चगुणवत्ताविकासमूल्यांकनप्रणालीरिपोर्ट्" इत्यनेन प्रकाशिता तथा च सूचनासञ्चारप्रौद्योगिकी अकादमी इत्यनेन सूचितं यत् उच्चगुणवत्तायुक्तं कम्प्यूटिंगशक्तिं नवीनतमस्य आधारेण भवितुं आवश्यकम् अस्ति कृत्रिमबुद्धिसिद्धान्तं, उन्नतकृत्रिमबुद्धिगणनावास्तुकला, उच्चस्तरीयगणनाशक्तिः च स्वीकुर्वन्ति या एल्गोरिदम्-दत्तांशगहनतां च संयोजयति परन्तु वर्तमान समये अधिकांशगणनाशक्तिसमूहानां मापितप्रदर्शनस्य सैद्धान्तिकप्रदर्शनस्य च अन्तरं अतीव विशालं भवति, तथा च केषाञ्चन गणनाशक्तिसमूहानां वास्तविकप्रदर्शनं सैद्धान्तिकप्रदर्शनस्य १०% तः न्यूनं भवति

"चिप्" कुञ्जी अस्ति, परन्तु प्रणालीस्तरः अधिकः महत्त्वपूर्णः अस्ति: झाङ्ग डोङ्गस्य मतं यत् केवलं चिप् सूचकानाम् उपरि ध्यानं दत्त्वा कम्प्यूटिंगकेन्द्रस्य यथार्थमूल्यं प्रतिबिम्बयितुं न शक्यते, अन्तिम-अनुप्रयोग-परिदृश्यस्य च प्रणाली-दृष्ट्या विचारः करणीयः गुओ लिआङ्ग इत्यनेन इदमपि उक्तं यत् वर्तमानकाले चिप् विकल्पाः बहवः नास्ति, परन्तु कम्प्यूटिंग्, नेटवर्क् एकीकरणं च उष्णक्षेत्राणि सन्ति भविष्ये एआइ सर्वरेषु कार्ड्स् इत्यस्य संख्यायाः विस्तारः भविष्यति यत् क्लस्टरक्षमतासु सुधारः भविष्यति तथा च समग्रसञ्चालनस्य, अनुरक्षणस्य च दक्षतायाः उन्नयनं भविष्यति।

बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रस्य अद्यापि खण्डनं करणीयम् अस्ति :

विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह बुद्धिमान् कम्प्यूटिंगकेन्द्राणां विकासप्रतिरूपे निरन्तरं नवीनतायाः आवश्यकता वर्तते । "मात्रा" "गुणवत्ता" च कथं सन्तुलितं कृत्वा सफलतां प्राप्तुं बुद्धिमान् कम्प्यूटिंगकेन्द्रसञ्चालकानां तकनीकीशक्तिः, संसाधनलाभः, औद्योगिकसहकार्यक्षमता च परीक्षते

भविष्यस्य दृष्टिकोणः : १.

यथा यथा वैश्विकं बुद्धिमान् कम्प्यूटिङ्ग्-विपण्यं वर्धमानं भवति तथा चीनस्य बुद्धिमान् कम्प्यूटिङ्ग्-विपण्यं अपि तीव्र-विकास-प्रवृत्तिं दर्शयति । "मात्रा" तः "गुणवत्ता" यावत्, अस्माकं कृते सफलतापूर्वकं प्रौद्योगिकीनां परिचालनप्रतिमानानाञ्च आवश्यकता वर्तते, तथा च चीनबुद्धिमान् कम्प्यूटिंगकेन्द्रं यथार्थतया स्वस्य मूलभूमिकां निर्वहितुं कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगं च प्रवर्धयितुं प्रौद्योगिकीनवाचारस्य सहकारिविकासस्य च उपरि निर्भरं भवति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत