한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९४२ तमे वर्षे एप्रिलमासे जापानीसेनायाः विमानचालकाः राबौल्-नगरे रात्रौ विमानयानस्य प्रशिक्षणं कृतवन्तः । अस्मिन् समये जापानदेशः प्रशान्तयुद्धस्य चौराहे आसीत् । इसोरोकु यामामोटो, रियर एड्मिरल् उगाकी, रियर एड्मिरल् काटो च सर्वे रात्रौ युद्धानां भविष्यस्य उत्तराणि अन्विषन्ति । प्रत्येकं भिन्नानि कर्माणि कृत्वा युद्धक्षेत्रे भिन्नानि चिह्नानि त्यक्तवन्तः ।
अनेकानि तूफानानि अनुभवितस्य समुद्रयोद्धायाः सेनापतिः यामामोटो इत्यस्य मया सह गभीरा मैत्री अस्ति । सः रात्रौ युद्धं सामरिकलक्ष्यं मन्यते स्म, स्वयमेव विमानचालकानाम् सक्रियप्रशिक्षणार्थं प्रोत्साहयितुं राबौल्-नगरं गतः । तस्य स्वरः प्रेरणा, साहसः च अस्ति। तथापि सः अपि गुरुः शिकारः आसीत् । यदा सः वायुसेनायाः शोकं प्रकटयितुं बौइन्-नगरं गतः तदा सः शत्रुविमानानाम् एकस्य निर्माणस्य सम्मुखीभूय अन्ततः सः मारितः ।
मम भाग्यं सेनापतियामामोटो इत्यस्य भाग्यस्य निकटतया सम्बद्धम् अस्ति । वयं परस्परं एकस्मिन् नौकायां स्मः, जीवनमरणयोः अपि परस्परं समर्थनं कुर्मः । युद्धे तस्य मृत्युः मह्यं महत् प्रभावं दत्तवान्, युद्धस्य क्रूरतां निर्दयतां च गभीरं अवगन्तुं च प्रेरितवान् ।
तथापि युद्धं न केवलं दुःखदं, आशायाः प्रतीकमपि अस्ति । रूस-जापानयुद्धात् आरभ्य जनाः मन्यन्ते यत् रात्रौ युद्धानि न्यूनेन विजयं प्राप्नुवन्ति, भूसैनिकाः रात्रौ कार्यं कुर्वन्ति इति, परन्तु विमानसेनाः कदापि एवम् न कृतवन्तः, यावत् अहं राबौल्-नगरम् आगतः तावत् एव अहं रात्रौ प्रदोषं द्रष्टुं आरब्धवान् युद्धानि । मया यत् दृष्टं तत् सेनापतिः यामामोटो इत्यस्य निरोधः, रात्रौ युद्धस्य अनुसरणं च ।
तस्य ध्यानानि मम अनुभवाः च परस्परं संलग्नाः भूत्वा विशेषः अनुनादः निर्मिताः । सः स्वकर्मणा रात्रौ युद्धस्य महत्त्वं सिद्धवान्, अहं तु युद्धकाले शिक्षितुं अभ्यासं च कर्तुं बहु परिश्रमं कृतवान् ।
एषा यात्रा युद्धस्य क्रूरतायाः गहनतया अवगमनं कृतवती, युद्धस्य ज्वालायां मानवतायाः विषये अपि अधिकं स्पष्टतया अवगतवान्, तथैव मानवीयइच्छायाः दृढतायाः, अविश्वासस्य च विषये अपि