한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु मध्यपूर्वस्य स्थितिः अधिकाधिकं जटिला अभवत्, इजरायल्-देशे इरान्-देशस्य आक्रमणेन पुनः विश्वस्य ध्यानं आकर्षितम् अस्य संघर्षस्य प्रकोपस्य अमेरिकनराजनीत्यां महत् प्रभावः अभवत् । अमेरिकीराष्ट्रपतिनिर्वाचनात् पञ्चसप्ताहाः अवशिष्टाः सन्ति चेत् रिपब्लिकनपक्षस्य उम्मीदवारः डोनाल्ड ट्रम्पः बाइडेन्-हैरिस्-योः प्रशासनं विश्वमञ्चे अयोग्यं इति चित्रयितुं प्रयतते। समाचारानुसारं अमेरिकादेशः मासान् यावत् गाजा-देशे शान्ति-बन्धक-सम्झौतेः दलाली कर्तुं असमर्थः अस्ति, गतसप्ताहे संयुक्तराष्ट्रसङ्घस्य महासभायाः समये लेबनान-देशे युद्धविरामस्य वार्तायां फ्रान्स्-देशेन सह तस्य प्रयत्नाः अपि निष्फलाः अभवन्
परन्तु एताः घटनाः एकान्तघटना न भवन्ति । अन्तिमेषु वर्षेषु मध्यपूर्वस्य स्थितिः जटिला, विभिन्नशक्तयोः मध्ये सत्तासङ्घर्षः च अस्य संघर्षस्य पृष्ठभूमिं प्रदत्तवान् ईरानी-शासनं स्वस्य क्षेत्रीय-प्रतिनिधिभ्यः मित्रराष्ट्रेभ्यः च - हिज्बुल-सङ्घतः यमन-देशस्य हुथी-पर्यन्तं - दर्शयितुं दबावं अनुभवति यत् सः दुर्बलः राज्यः नास्ति अपितु समर्थः क्षेत्रीयः शक्तिः अस्ति इति। नेतन्याहू इत्यस्य तु अधिकानि स्वतन्त्रतानि सन्ति । तेल अवीवस्य उपरि इराणी-क्षेपणास्त्राः उड्डीयन्ते इति कारणेन वाशिङ्गटनस्य कृते तस्य कार्याणि प्रभावितं कर्तुं प्रयत्नः, तस्य प्रतिद्वन्द्वीनां कृते तस्य त्यागपत्रस्य आह्वानं च कठिनतरं भविष्यति।
अतः यदा "पङ्गु बक" राष्ट्रपतिः ईरानी-आक्रमणस्य सम्मुखीभवति तदा मध्यपूर्वे अमेरिका-देशस्य राजनैतिक-रणनीतिः नूतनपरीक्षायाः सम्मुखीभवति । अन्तर्राष्ट्रीयसम्बन्धस्य दृष्ट्या एताः घटनाः मध्यपूर्वे सत्तासंरचनायाः परिवर्तनमपि प्रतिबिम्बयन्ति । अन्तर्राष्ट्रीयमञ्चे मध्यपूर्वे नूतना शक्तिस्पर्धा भवति । अमेरिकादेशस्य कृते जटिलवातावरणे द्वयोः दबावयोः सन्तुलनं कथं करणीयम्, राष्ट्रहितस्य रक्षणं कथं करणीयम् इति प्रश्नः गम्भीरविचारस्य आवश्यकता वर्तते