한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अन्तिमेषु वर्षेषु वयं विविधनवीनप्रौद्योगिकीनां उद्भवं दृष्टवन्तः, चिकित्सापरीक्षणपञ्जीकरणानां संख्या च रेखीयरूपेण वर्धिता, परन्तु प्रतिवर्षं चिकित्सापरीक्षणानाम् सफलतायाः दरः निश्चितस्तरस्य एव अस्ति। एतेन अस्मान् बोधितं यत् औषधानि निर्मायन्ते सति, we must return to medicines.सारः: सुरक्षितः प्रभावी च "कृत्रिमबुद्धिः औषधाविष्कारे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, तथा च बहुकोणात् औषधविकासप्रक्रियायाः प्रवर्धनं कर्तुं शक्नोति।
दत्तांशः ज्ञाने परिणमति, औषधसंशोधनविकासाय नूतनान् विचारान् प्रदाति
प्रथमं एआइ विशालदत्तांशं बहुमूल्यसूचनारूपेण परिणतुं शक्नोति, येन वैज्ञानिकाः औषधानां क्रियातन्त्रं अधिकतया अवगन्तुं साहाय्यं कुर्वन्ति । यथा, पूर्वं शोधकर्तारः मुख्यतया औषधस्य अभ्यर्थीनां प्रभावशीलतां दुष्प्रभावं च केन्द्रीकृतवन्तः, औषधलक्ष्याणां तन्त्राणां च अवहेलनां कुर्वन्ति स्म अधुना एआइ-प्रौद्योगिकी औषधलक्ष्यदत्तांशकोशस्य निर्माणार्थं चिकित्सासाहित्यस्य जैविकदत्तांशस्य च बृहत् परिमाणस्य उपयोगं कर्तुं शक्नोति, येन शोधकर्तारः नूतनानां औषधलक्ष्याणां शीघ्रं सटीकतया च आविष्कारं कर्तुं साहाय्यं कुर्वन्ति
ज्ञानलेखः नूतनौषधसंशोधनविकासाय दिशां प्रदाति
द्वितीयं, ए.आइ . एतेन न केवलं वैज्ञानिकानां औषधक्रियायाः तन्त्रं शीघ्रं अवगन्तुं साहाय्यं भवति, अपितु नूतनानां औषधानां विकासाय आधारः अपि प्राप्यते, विकासचक्रं न्यूनीकरोति च
तकनीकीसाधनं सटीकं औषधसंशोधनं विकासं च सहायकं भवति
अन्ते एआइ-प्रयोगेन औषधसंशोधनविकासप्रक्रिया अधिका सटीका कार्यक्षमता च भविष्यति । यथा, एआइ बृहत्मात्रायां आँकडानां आधारेण औषधानां प्रभावस्य पूर्वानुमानं कर्तुं शक्नोति तथा च औषधविकासयोजनानां अनुकूलनं कर्तुं शक्नोति, तस्मात् विकाससमयः व्ययः च लघुः भवति
नूतनानि प्रौद्योगिकीनि आलिंगयन्तु, चिकित्साशास्त्रस्य सारं प्रति पुनः आगच्छन्तु
औषधसंशोधनविकासप्रक्रियायां तान्त्रिकसाधनानाम् महत्त्वपूर्णा भूमिका भवति । तथापि चिकित्सायाः मूलमूल्यानि अस्माभिः न विस्मर्तव्यानि : सुरक्षा, प्रभावशीलता च। एआइ-प्रौद्योगिक्याः विकासेन औषधसंशोधनविकासयोः नूतनाः सम्भावनाः आगताः, परन्तु तस्य सावधानीपूर्वकं उपचारः अपि करणीयः ।
सर्वेषु सर्वेषु कृत्रिमबुद्धिप्रौद्योगिक्याः प्रयोगः औषधसंशोधनविकासस्य मार्गं परिवर्तयति, आँकडान् ज्ञाने परिवर्तयति, औषधाविष्कारप्रक्रियायां च सहायतां करोति इदं वैज्ञानिकानां नूतनानां लक्ष्याणां शीघ्रं अधिकसटीकतया च आविष्कारं कर्तुं, औषधसंशोधनविकासयोजनानां अनुकूलनं च कर्तुं साहाय्यं कर्तुं शक्नोति, अन्ततः औषधसंशोधनविकासदक्षतायां सुधारं कर्तुं, औषधसंशोधनविकासव्ययस्य न्यूनीकरणं, रोगिणां कृते उत्तमचिकित्सासेवाः आनयितुं च शक्नोति