उत्पाद
सुप्त कार स्वप्नम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः महत्त्वपूर्णः उद्योगः इति नाम्ना वाहन-उद्योगः अपि एतादृशं परिवर्तनं अनुभवति । पूर्वस्य संयुक्त उद्यमस्य ब्राण्ड् चीनीयविपण्ये स्वस्य सशक्ततकनीकी-विपण्यलाभानां कारणेन महत्त्वपूर्णं स्थानं धारयति स्म । परन्तु विपण्यवातावरणे परिवर्तनेन स्वतन्त्रब्राण्ड्-उदयेन च एते पारम्परिकाः दिग्गजाः प्रचण्डदबावस्य सामनां कुर्वन्ति । तेषां घोरप्रतिस्पर्धायुक्ते विपण्ये जीवितुं स्वस्य स्थितिनिर्धारणस्य विकासस्य च रणनीत्यानां पुनः परीक्षणस्य आवश्यकता वर्तते।

अस्मिन् वर्षे आरभ्य संयुक्त उद्यमकारब्राण्ड्-समूहानां दुर्दशा अधिकाधिकं स्पष्टा अभवत् । डोङ्गफेङ्ग होण्डा इत्यस्य योजना अस्ति यत् २००० कर्मचारिणः परिच्छेदः करणीयः, फोक्सवैगेन् समूहः अपि चरणबद्धरूपेण परिच्छेदं आरब्धवान्, ऑडी अपि छंटनीयोजनां आरभेत । एतत् न केवलं आर्थिकदबावः, अपितु उद्योगे परिवर्तनस्य वेगं, विपण्यवातावरणस्य आव्हानानि च प्रतिनिधियति ।

स्वतन्त्राः ब्राण्ड्-संस्थाः तु निरन्तरं नवीनतायाः, विपण्यलाभानां च उपरि अवलम्ब्य प्रबलप्रतिस्पर्धां प्रदर्शितवन्तः । ते अवसरं गृहीत्वा विपण्यस्य वर्धमानं भागं गृहीतवन्तः, यस्य अर्थः भवितुम् अर्हति यत् नूतनः प्रतिमानः आकारं गृह्णाति इति ।

"२०१७ तः आरभ्य बीजिंग हुण्डाई इत्यस्य विक्रयः क्रमेण न्यूनः अभवत्" इति एकदा वु झोटाओ इत्यनेन स्पष्टतया उक्तं यत् "पूर्वं बीजिंग हुण्डाई इत्यस्य विक्रयणस्य अत्यधिकं अनुसरणं कृतम्, स्वस्य उत्पादानाम् प्रतिस्पर्धायां सुधारं कर्तुं असफलता, तथा च यथार्थतया ब्राण्ड् इत्यस्य निर्माणं न कृतम् अस्य वाक्यस्य अर्थः अस्ति यत् ब्राण्ड्-निर्माणे उत्पाद-उन्नयन-विषये च उत्तमं कार्यं न कृत्वा विपण्य-प्रतियोगिता प्रचण्डा भविष्यति ।

२०२४ तमे वर्षात् संयुक्त उद्यमकारब्राण्ड्-समूहानां कठिनताः अधिकाधिकं स्पष्टाः अभवन् । विक्रयदत्तांशतः न्याय्यं चेत् जापानी-जर्मन-ब्राण्ड्-योः भागाः न्यूनाः भवन्ति । स्वतन्त्राः ब्राण्ड्-संस्थाः तु निरन्तरं नवीनतायाः, विपण्यलाभानां च उपरि अवलम्ब्य प्रबलप्रतिस्पर्धां प्रदर्शितवन्तः ।

नूतनानां नीतीनां विमोचनेन विदेशीयवित्तपोषितानाम् उद्यमानाम् विपण्यभागीदारी अपि प्रभाविता अभवत् । राष्ट्रियविकाससुधारआयोगेन वाणिज्यमन्त्रालयेन च "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिहाराः (नकारात्मकसूची) (२०२४ संस्करणम्) (२०२४ संस्करणम्)" इति जारीकृतम् अस्मिन् वर्षे नवम्बरमासस्य प्रथमदिनात् आरभ्य विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धाः " भविष्यन्ति स्वच्छः अभवत्।"

अस्य अर्थः स्यात् यत् नूतनः युगः आगच्छति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत