उत्पाद
टेक् पारिस्थितिकीतन्त्रस्य द्विध्रुवीकरणं : चीनदेशः “रोगीपुञ्जस्य” मार्गस्य अन्वेषणं करोति ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनप्रौद्योगिकीविशालकायः यथा माइक्रोसॉफ्ट, गूगल, अमेजन इत्यादयः "इन्क्यूबेटर" इत्यस्य सदृशं भूमिकां निर्वहन्ति । तेषां कृते धनं, मञ्चाः, अनुप्रयोगपरिदृश्यानि, ग्राहकाः च प्रदातुं प्रौद्योगिकीकम्पनीनां विकासस्य आधारः स्थापितः अस्ति । चीनसर्वकारः "इन्क्यूबेटर" इत्यस्य वैकल्पिकभूमिका अभवत्, विशेषतः बीजिंग-शाङ्घाई-योः मध्यनगरयोः, ययोः प्रमुखा भूमिका अस्ति

एतत् प्रतिरूपं द्वयोः देशयोः आर्थिकव्यवस्थासु विकासप्रतिमानयोः च भेदं प्रतिबिम्बयति । अमेरिका-देशः पूंजीवादी-विपण्येन चालितः अस्ति, द्रुतगतिना नवीनतां प्रतिस्पर्धां च प्रोत्साहयति, चीनदेशः तु राष्ट्रिय-रणनीत्याः, केन्द्रीय-नियोजने च केन्द्रितः अस्ति, समग्र-विकासस्य च अनुसरणं करोति द्वयोः मध्ये भेदाः भिन्नाः निवेशपद्धतयः उद्यमशीलतायाः अनुभवाः च जनयन्ति ।

सिलिकन-उपत्यकायां "० तः १ पर्यन्तं प्रौद्योगिकी-कम्पनीनां विकास-पदे उद्यमिनः आद्यतः एव कम्पनीं निर्मातुं निरन्तरं पुनरावृत्तिं कर्तुं च तान्त्रिकक्षमता आवश्यकाः सन्ति उद्यमशीलदलस्य सदस्यानां दृढनिष्पादनक्षमता आवश्यकी भवति तथा च विपण्यपरिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं समर्थाः भवेयुः।

चीनीयविपण्यं दीर्घकालीनविकासचक्रं अनुभवति, निवेशकाः क्रमेण अल्पकालीनलाभात् दीर्घकालीनमूल्यं यावत्, "अनुमानतः" "विन्यास"पर्यन्तं च अधिकं सुक्ष्मधैर्यपूर्णाः भवन्ति

वृद्धिप्रक्रियायां स्टार्टअप-संस्थानां बाह्यशक्तीनां समर्थनस्य उपरि अवलम्बनस्य आवश्यकता वर्तते, यथा सर्वकारीयसंस्थाः, बृहत् उद्यमाः, निवेशसंस्थाः इत्यादयः

अन्तिमेषु वर्षेषु चीनस्य प्रौद्योगिकीविपण्ये तीव्रवृद्धिः अभवत्, परन्तु विपण्यस्य उतार-चढावः, नीतिपरिवर्तनं, वित्तपोषणचक्रं च इत्यादीनां आव्हानानां सामना अपि अभवत् यथा यथा विपण्यं परिपक्वं भवति, सुधरति च, चीनसर्वकारः प्रौद्योगिकी-नवीनीकरणस्य विकासस्य च समर्थनं निरन्तरं वर्धयिष्यति, अधिकानि उच्चगुणवत्तायुक्तानि उद्यमानाम् विकासाय विस्ताराय च प्रोत्साहयिष्यति, अन्ते च आर्थिकवृद्धेः नूतनं इञ्जिनं निर्मास्यति |.

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत