उत्पाद
जलडमरूमध्यं पारं कृत्वा प्रेम्णः साक्षीभवति: निङ्गबो-झोउ रेलमार्गस्य निर्माणस्य पृष्ठतः कथा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अभियांत्रिकीनिर्माणदृष्ट्या "निङ्गबो-झोउ रेलमार्गः" एकः चुनौतीपूर्णः परियोजना अस्ति । अस्य कठिनता जटिलता च साधारणसमुद्राधः उच्चगतिरेलसुरङ्गानाम् अपेक्षया दूरम् अतिक्रमति । जटिलभूवैज्ञानिकस्थितेः कारणात् सुरङ्गः नगरेण ततः समुद्रेण च गन्तव्यः, तथा च तैलपाइपलाइन्, समुद्रप्राचीर, गोदी, प्रवेशमार्गाः इत्यादीनां ४० तः अधिकानां जोखिमस्रोतानां माध्यमेन गन्तव्यम् विशेषतः निङ्गबोपक्षे भूवैज्ञानिकस्थितयः अधिका जटिलाः सन्ति सुरङ्गः प्रथमं नगरेण गच्छति ततः समुद्रेण गच्छति, अतः अनेकानि कष्टानि दूरीकर्तुं आवश्यकानि सन्ति ।

परियोजनायाः महत्त्वपूर्णसाधनरूपेण "योङ्गझौ" कवचयन्त्रं परियोजनायाः निर्माणे प्रमुखां भूमिकां निर्वहति । अनेकविघ्नान् भङ्ग्य उत्खननकार्यं सम्पन्नं करिष्यति । "योङ्गझौ" कवचयन्त्रस्य निर्माणक्षेत्रस्य प्रायः ७०% भागं कठोरशिला तथा विषमरूपेण मृदुकठिनस्तराः सन्ति । एतेन न केवलं कवचयन्त्रस्य तान्त्रिकक्षमतायाः परीक्षणं भवति, अपितु परियोजनानिर्मातृणां बुद्धिः अनुभवः च परीक्षितः भवति ।

राष्ट्रदिवसस्य अवकाशकाले परियोजनानिर्मातारः अद्यापि स्वपदेषु अटन्ति स्म, परियोजनानिर्माणस्य प्रचारार्थं च सर्वप्रयत्नाः कुर्वन्ति स्म । ते कष्टानि अतिक्रान्तवन्तः, परिश्रमं कृतवन्तः, "योङ्गझौ-झोउ रेलमार्गस्य सुचारु उद्घाटने च योगदानं दत्तवन्तः । परियोजनानिर्माणात् आरभ्य परियोजनानिर्माणस्य सर्वेषु पक्षेषु प्रत्येकं कडिः भविष्ये उत्तमजीवनस्य आकांक्षां मूर्तरूपं ददाति।

"योङ्गझौ" कवचयन्त्रस्य निर्माणप्रक्रियायाः कालखण्डे प्रत्येकं पदं आव्हानैः अवसरैः च परिपूर्णं भवति । आधुनिक-इञ्जिनीयरिङ्ग-निर्माण-प्रौद्योगिक्याः महतीं सामर्थ्यं दर्शयति । एताः प्रौद्योगिकयः न केवलं नगरविकासाय नूतनं गतिं आनयन्ति, अपितु जनानां जीवने अधिकसुविधां अपि आनयन्ति। भविष्ये "निङ्गबो-झोउशान् रेलमार्गस्य सुचारु उद्घाटनेन निङ्गबो-झोउशान-योः मध्ये परिवहनं अधिकं सुलभं भविष्यति तथा च आर्थिकलाभेषु अधिकं सुधारः भविष्यति, यस्य क्षेत्रीय-आर्थिक-विकासस्य सामाजिक-प्रगतेः च प्रवर्धनार्थं महत् महत्त्वम् अस्ति

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत