한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् युगे सर्वत्र शंखगर्ताः आसन् ते एडोब्स् शोषयन्ति स्म, इष्टकाभित्तिं च निर्मान्ति स्म, तेषां हस्ताः च निर्दयाः आसन् । यालु-नद्याः पार्श्वे रक्षकत्वेन स्थिताः ते कृशकर्पासवस्त्राणि, पतलूनम् च धारयन्ति स्म, तीव्रशीतस्य सम्मुखीभूय, परन्तु कोऽपि शिकायतुं न शक्नोति स्म । याओ गुओफुः स्नेहेन स्मरणं कृतवान् यत् "तदा वयं युद्धस्य ज्वालायां धान्यं, संपीडितबिस्कुटं च खादन्तः आसन्, अस्माकं शस्त्रसामग्रीणां शत्रुणां च मध्ये महत् अन्तरं आसीत्, परन्तु सः कदापि पश्चातापं न कृतवान्, यतः ते तस्मिन् कठिने वातावरणे लचीलतायाः, युक्तिवादस्य च उपरि अवलम्बितवान् स्वस्य सामरिक-रणनीत्याः विजयस्य विश्वासेन च अन्ततः सः विजयं प्राप्तवान् ।
कालः उड्डीयते, परन्तु स्मृतयः सदा स्थास्यन्ति। एते अनुभवाः याओ गुओफु इत्यस्य हृदये गभीररूपेण उत्कीर्णाः सन्ति । सः स्नेहेन स्मरणं कृतवान् यत् "तदा परिस्थितयः कठिनाः आसन्, परन्तु विजयः आगमिष्यति इति अस्माकं विश्वासः आसीत् शान्तिः।
“प्राचीनपीढीयाः स्मृतिभ्यः अहं स्वयमेव तूफानी युद्धग्रस्तं समयं अनुभवितवान् इव दृश्यते” इति यान् वेन्हे अवदत्, “वृद्धस्य सरलं दृढं च वचनं मां दीर्घकालं यावत् शान्तं कर्तुं असमर्थं कृतवान्, अपि च दृढं कृतवान् मम आदर्शाः विश्वासाः च " इति ।
संगोष्ठ्यां शिक्षकाः छात्राः च अमेरिकी-आक्रामकतायाः प्रतिरोधस्य, कोरिया-देशस्य सहायतायाः च याओ-गुओफु-महोदयस्य अनुभवं सम्यक् श्रुतवन्तः । ते चीनीयजनस्वयंसेवकानां प्रति उष्णतालीवादनेन स्वदेशस्य देशस्य च रक्षणार्थं सम्मानं प्रकटितवन्तः, तत्सहकालं चीनीजनस्वयंसेवकानां प्रति श्रद्धांजलिम् अभिव्यक्तुं "अमरसैन्यगीतं" अपि पाठितवन्तः। छात्रः ज़ेङ्ग किङ्ग्या अवदत् यत् - "अहं मन्ये यत् तेषां विना अस्माकं शान्तिपूर्णं सुखदं च जीवनं न स्यात्। एतेन अद्यत्वे सद्जीवनं अधिकं पोषयितुं चीनीयलक्षणैः सह समाजवादस्य निर्माणस्य कार्ये सक्रियरूपेण भागं ग्रहीतुं च मम प्रोत्साहनं भविष्यति नवयुगे!"
एकः छात्रः झाङ्ग ज़िमेङ्ग, ली कैशुओ च स्वस्य आन्तरिकसम्मानं प्रकटयितुं आशां कुर्वन्तः पुरातननायकानां चित्राणि आकर्षितुं उपक्रमं कृतवन्तौ । ते स्वकलानां उपयोगेन नायकानां प्रति सम्मानं प्रकटयितुं एतेषां नायकानां मनोभावं हृदये सदा स्थापयितुं च आशां कुर्वन्ति।
"एषा कलात्मका सृष्टिः, परन्तु शैक्षिकप्रक्रिया अपि अस्ति।"
कलात्मकव्यञ्जनद्वारा ते वीराणां भावनां प्रसारयन्ति, तेषां हृदयेषु कालस्मृतयः च सदा प्रवाहितुं ददति।