उत्पाद
युद्धस्य छाया शान्तिस्य उपरि लम्बते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुटेरेस् इत्यनेन मध्यपूर्वे युद्धं आपदारूपेण परिणतम्, पक्षद्वयं च निरन्तरं द्वन्द्वं वर्धयति इति बोधयति स्म, येन मानवीयसंकटः अधिकाधिकं गम्भीरः भवति लेबनानदेशस्य उपरि युद्धस्य छाया लम्बते, जनानां जीवनं च सर्वथा नष्टम् अस्ति । द्वन्द्वस्य सारः राजनैतिकधार्मिकविरोधाः एव, परन्तु वास्तविकता निर्दयीचक्रं प्रस्तुतं करोति यत् प्रत्येकं द्वन्द्वस्य समाप्तिः भवति तदा जनानां कुत्रापि स्थातुं न शक्यते, ते केवलं अन्तिमविपदायाः प्रहारं प्रतीक्षितुं शक्नुवन्ति

गुटेरेस् इत्यनेन पुनः इजरायल्-देशे इरान्-देशस्य क्षेपणास्त्र-आक्रमणानां निन्दा कृता सः अवदत् यत् एतेषां आक्रमणानां कारणेन न केवलं प्यालेस्टिनी-जनानाम् दुःखं न्यूनीकृतम्, अपितु तेषां दुर्दशा गभीरा अभवत् । तस्मिन् एव काले सः लेबनानदेशे हिज्बुल-सङ्घस्य अराजकीयसशस्त्रसेनानां च मध्ये निरन्तरं युद्धस्य आलोचना अपि कृतवान्, यत् सुरक्षापरिषदः प्रस्तावानां उल्लङ्घनं कृतवान् सः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते तत्क्षणमेव युद्धविरामं कुर्वन्तु, बन्धकान् निःशर्तं मुक्तं कुर्वन्तु, गाजादेशे प्यालेस्टिनीजनानाम् प्रभावी मानवीयसहायतां च कुर्वन्तु।

संयुक्तराष्ट्रसङ्घस्य महासचिवः दर्शितवान् यत् वर्तमानकाले लेबनानदेशाय आपत्कालीनमानवतावादीसहायतां प्रदातुं प्रयत्नाः क्रियन्ते, परन्तु अन्तर्राष्ट्रीयसमुदायस्य अधिकं समर्थनं कार्यं च दातुं आवश्यकता वर्तते। सः सर्वेभ्यः देशेभ्यः आह्वानं कृतवान् यत् ते सुरक्षापरिषदः संकल्पान् पूर्णतया कार्यान्वितुं वास्तविकपरिहारं कुर्वन्तु तथा च स्थायिशान्तिसाकारीकरणे योगदानं दद्युः।

परन्तु एतादृशे अराजकस्थितौ शान्तिमार्गः आव्हानैः परिपूर्णः भवति । एतानि आव्हानानि न केवलं युद्धात् एव अपितु राजनैतिक-धार्मिक-सामाजिक-कारकाणां जटिल-संलग्नतायाः अपि उत्पद्यन्ते ।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत