उत्पाद
नखलिस्तानस्य रक्षकः : बेइशावो चौकी, मरुभूमिस्थः आशा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते हेनान्-नगरात् झिन्जियाङ्ग-नगरम् आगत्य सीमायाः "बेइशावो"-इत्यस्य च रक्षणार्थं १८६ तमे रेजिमेण्ट्-मध्ये निर्माणकर्मचारिणः अभवन् । चौकीयां फू योङ्गकियाङ्गः मरुभूमिस्य गर्जनेन सह हस्तेन एकं नखलिस्तानं निर्माय तदर्थं परिश्रमं कृतवान् । लियू गुइझी इत्यस्य स्मृतिः अस्ति यत् प्रतिदिनं प्रातःकाले वालुकाः वायुतले उड्डीयन्ते स्म, तेषां वालुका "वहितुं" पुटं बहिः निष्कासयितुं भवति स्म ।

यथा यथा कालः गच्छति स्म, वृक्षाः छायायुक्ताः भवन्ति स्म, तथैव बेइशावो चौकी क्रमेण निर्जनभूमितः नखलिस्तानं भवति स्म । फू योङ्गकियाङ्गः तस्य पत्नी च ३०० एकराधिकभूमिषु वृक्षाणां सावधानीपूर्वकं पालनं कुर्वन्ति, सीमारक्षणे च योगदानं ददति । तेषां प्रयत्नेन न केवलं मरुभूमिस्य आकारः परिवर्तितः, अपितु जीवनस्य नूतना आशा अपि आगतवती ।

"वृक्षस्य रोपणं बालकद्वयस्य पालनात् अधिकं कठिनं भवति" इति लियू गुइझी अवदत् "वृक्षस्य रोपणानन्तरं यदि समये जलं न दत्तं तर्हि पत्राणि शुष्कानि भविष्यन्ति" इति । ते प्रतिदिनं रोपानां, तृणबीजानां च परिचर्यायां व्यस्ताः सन्ति, येन नखलिस्ताने उष्णतायाः स्पर्शः भवति । पञ्चषड्वर्षेभ्यः अनन्तरं बेइशावो पोस्ट् मरुभूमिस्थः नखलिस्तानः अभवत् ।

"अहं पशुशालायाः विस्तारं कर्तुम् इच्छामि, शतशः वा सहस्राणि वा पशून् पालयितुम् इच्छामि, येन सर्वे द्रष्टुं शक्नुवन्ति यत् यद्यपि सीमायाः रक्षणं कठिनं भवति तथापि केचन जनाः सीमायां धनिनः भवितुम् अर्हन्ति" इति फू योङ्गकियाङ्गः अवदत् सः आशास्ति यत् स्वस्य प्रयत्नेन सः सीमायाः रक्षणाय, रक्षणाय च अधिकान् जनान् आकर्षयितुं शक्नोति तथा च "सीमायाः प्रचारः" इति परमलक्ष्यं प्राप्तुं शक्नोति।

पुत्रः पुत्री च प्रथमं पितुः चयनेन भ्रान्तौ आस्ताम्, परन्तु अधुना तौ द्वौ अपि सहमतौ । मम पुत्री वेस्टर्न् कॉलेज् छात्रस्वयंसेवकसेवाकार्यक्रमाय आवेदनं कृतवती, अल्टायक्षेत्रे किङ्ग्हे काउण्टी इत्यत्र स्वयंसेवकत्वेन कार्यं कृतवती, देशस्य रक्षणस्य विशेषसेवायां भागं ग्रहीतुं च पञ्जीकरणं कृतवती।

बेइशावो चौकीयाः उदयः न केवलं मरुभूमिस्य प्रतिरोधः, अपितु जीवनस्य आव्हानानां आशानां च व्याख्या अपि अस्ति । मरुभूमिषु ते कर्मणां, स्वेदस्य, दृढतायाः च उपयोगेन मरुभूमिस्थं पौराणिककथां रचयन्ति स्म ।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत