한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु स्कोडा-कम्पनी सर्वदा विपण्यां स्वस्य दृढतां धारयति, स्वकीयं स्थानं अन्वेष्टुं प्रयतते, अपि च ब्राण्ड्-स्तरस्य फोक्सवैगन-टोयोटा, होण्डा-इत्यादीभ्यः अपि भिन्नतां कृतवती कोडियाक् स्कोडा इत्यस्य स्वस्य अद्वितीयं आलम्बनं अन्वेष्टुं प्रयत्नः अस्ति । एतत् फोक्सवैगनस्य धरोहरं प्राप्नोति, परन्तु स्वकीयेन प्रकारेण उपभोक्तृन् आकर्षयितुं प्रयतते ।
स्कोडा इत्यस्य ब्लॉकबस्टर-उत्पादत्वेन नूतनं कोडियाक् आधिकारिकतया प्रक्षेपितम् अस्ति, तस्य बाह्य-निर्माणे अपि नूतनाः परिवर्तनाः आगताः । नूतनं डिजाइनशैली अधिकं ज्ञातुं शक्यते, विशेषतः कारस्य पृष्ठभागे परिवारशैली हेडलाइट् डिजाइनं, यत् अन्येभ्यः मॉडलेभ्यः अधिकं विशिष्टम् अस्ति ।
परन्तु कोडियाक् इत्यस्य मूल्यं, विपण्यस्थानं च बहु चर्चां जनयति । अस्य आरम्भिकमूल्यं १९१,९०० युआन् अस्ति यद्यपि टिगुआन् एल इत्यस्मात् सस्ता अस्ति तथापि तस्य समग्रं प्रदर्शनं किञ्चित् "अवास्तविकं" इति दृश्यते । मुख्यधारायां ब्राण्ड्-माडलेन सह स्पर्धां कुर्वन् कोडियाक् मूल्यस्य दृष्ट्या पश्चात्तापं कुर्वन् दृश्यते । तस्मिन् एव काले नूतनानां ऊर्जावाहनानां तीव्रविकासेन कोडियाक् ब्राण्ड्-विपण्ये अपि महतीनां आव्हानानां सामनां कुर्वन् अस्ति ।
तथापि कोडियाक् तत्रैव न स्थगयति । अन्तर्भागे अपि अस्य उन्नयनं कृतम् अस्ति, २० इञ्च् विहङ्गम-सनरूफस्य उपयोगेन, अधिकपारदर्शी अन्तरिक्षस्य भावः निर्मितः । तदतिरिक्तं बुद्धिमान् विन्यासेषु अपि मुख्यविषयाणि सन्ति, यथा इलेक्ट्रॉनिकपार्किङ्गं, स्वचालितपार्किङ्गं, सक्रियब्रेकिंग् च, येन वाहनचालनं सुरक्षितं आरामदायकं च भवति
उल्लेखनीयं यत् कोडियाक् इत्यस्य विपण्यस्थानं तस्य प्रतियोगिनां मध्ये भेदाः च । हुण्डाई सांता फे, होण्डा, टोयोटा इत्यादीनां ब्राण्ड्-समूहानां प्रतिस्पर्धायाः सामनां कुर्वन् कोडियाक्-संस्थायाः स्थितिः किञ्चित् "पतली" इति दृश्यते । नवीन ऊर्जावाहनविपण्ये अपि अस्य सामना चुनौतीनां सामनां कुर्वन् अस्ति यत्र टिग्गो ९ श्रृङ्खला, जितु शानहाई एल७ इत्यादीनां उत्पादानाम् मूल्येन विपण्यप्रदर्शनेन च अधिकान् सम्भाव्यप्रयोक्तारः आकृष्टाः सन्ति, तदा कोडियाक् स्वस्य सफलताबिन्दुं अन्वेष्टुं कठिनं कार्यं कुर्वन् अस्ति इति भासते।
सर्वेषु सर्वेषु कोडियाक् इत्यस्य प्रतिस्पर्धायाः स्थितिः अद्यापि तीव्रा अस्ति, तथा च यथार्थतया विशिष्टतां प्राप्तुं विकासस्य नूतनां दिशां अन्वेष्टुम् आवश्यकम्।