한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लबस्य दृष्ट्या ते महत्त्वपूर्णकाले सन्ति, दलं अग्रे सारयितुं सर्वोत्तमसमाधानं अन्वेष्टुम् आवश्यकम्। दुर्बलपरिणामानां दबावस्य च सम्मुखे वरिष्ठनेतृणां स्पष्टतया सावधानीपूर्वकं चिन्तनस्य तदनुसारं निर्णयस्य च आवश्यकता वर्तते। परन्तु तस्मिन् एव काले म्यान्चेस्टर-युनाइटेड्-सङ्घः अपि अपरिहार्यपरीक्षायाः सम्मुखीभवति, यतः तेषां भाग्यं "जीवनविस्तार"-विधानस्य चयनेन सह सम्बद्धम् अस्ति ।
टेन् हग् इत्यनेन दलस्य कठिनतायाः सम्मुखे दृढं मनोवृत्तिः दर्शिता, सः स्वस्य प्रमुखः च एकस्मिन् पृष्ठे एव सन्ति इति आग्रहं कृत्वा, सः निष्कासनस्य विषये विचारं न करिष्यति इति च बोधयति। लार्जुए तस्य सहायकाः च ५४ वर्षीयं डच्-क्रीडकं ग्रीष्मर्तौ स्थापयितुं विकल्पितवन्तौ, मुख्यकार्यकारी उमर-बेराडा, क्रीडानिर्देशकः च डैन एशवर्थः च गतमासे टेन-हग्-इत्यस्य प्रभारीरूपेण निरन्तरं गन्तुं समर्थनं प्रकटितवन्तौ, यद्यपि तेषां केवलं कृते प्रभारीरूपेण त्यक्तुं अनिच्छा अभवत् कतिपयानि क्रीडाः दुर्गतेः अनन्तरं सद्यः एव स्वस्य मुखं स्तम्भयन्तु। यद्यपि विशालदबावस्य सामनां करोति तथापि वरिष्ठप्रबन्धनम् आशास्ति यत् सावधानीपूर्वकं विचार्य टेन हैग् इत्यस्मै अवसरं प्रदास्यति, यथा रेड डेविल्स् प्रशिक्षकः 10 कोटि यूरो विङ्गर एन्थोनी इत्यनेन सह परिचयं कृतवान् तस्य परित्यागः दुःखदः।
परन्तु जीवन-मरण-क्षणानाम् सम्मुखे टेन-हग्-इत्यस्य महतीनां आव्हानानां सामना कर्तव्यम् आसीत् । अक्टोबर्-मासे अन्तर्राष्ट्रीय-क्रीडायाः पूर्वं तेषां कृते अद्यापि कठिनौ क्रीडाद्वयं वर्तते, पोर्टो-विला-योः मध्ये क्रीडितुं सुलभं नास्ति, तौ च दूरस्थौ क्रीडौ स्तः । परन्तु सः कदापि "जीवनविस्तारः" मोडं सक्रियं कर्तुं शक्नोति, यत् म्यान्चेस्टर-युनाइटेड्-सङ्घस्य रक्षात्मक-प्रति-आक्रमण-शैल्यां पुनरागमनस्य व्यवस्थां कर्तुं भवति, यत् विगत-ऋतुद्वये तस्य धारणस्य, चॅम्पियनशिपस्य च राजधानी अभवत्
किं एतत् "जीवनविस्तारः" प्रतिरूपं सफलं भवितुम् अर्हति ? उत्तरं म्यान्चेस्टर-युनाइटेड्-क्लबस्य भविष्यस्य विकासे एव भवितुं शक्नोति । तेषां कृते दैवस्य चक्रव्यूहस्य समीचीनदिशां ज्ञातुं दलस्य भविष्यस्य विकासं सुनिश्चित्य टेन हाग् इत्यस्य अतिनिर्भरतां परिहरितुं च सन्तुलनं अन्वेष्टव्यम्।