한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वे अमेरिकीप्रभावः तरङ्गवत् उतार-चढावः भवति । इजरायल-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः मध्यपूर्वे अपरिहार्यः जटिलः च विषयः अस्ति, मध्यपूर्वे महत्त्वपूर्णः सहभागी इति नाम्ना अमेरिकादेशः अपि महत् उत्तरदायित्वं वहति मध्यपूर्वस्य स्वहितस्य नियन्त्रणस्य च रक्षणार्थं अमेरिकी-नौसेना नियमितरूपेण अस्मिन् क्षेत्रे नियोजयति, विमानवाहक-सञ्चालनद्वारा स्वस्य शक्तिशालिनः सैन्यशक्तिं च प्रदर्शयति
मध्यपूर्वे अमेरिकादेशस्य मूलबलत्वेन आइज़नहावरेन जुलैमासे प्रायः २७५ दिवसानां परिनियोजनं सम्पन्नं कृत्वा प्रायः ५०० विविधप्रकारस्य क्षेपणानि प्रक्षेपितानि परन्तु यथा यथा परिनियोजनस्य समाप्तिः अभवत् तथा तथा रूजवेल्ट्-सैनिकाः आइज़नहावर-नौकायाः कर्तव्यं स्वीकृतवन्तः । रूजवेल्ट् इत्यस्य कार्याणि नूतनचिन्तनस्य प्रेरणाम् अयच्छन् ।
रूजवेल्ट्-नौका लालसागरे किमर्थं न नियोजितः ? एषः अनुत्तरितः प्रश्नः अस्ति। मध्यपूर्वे महत्त्वपूर्णः चोकपॉइण्ट् इति नाम्ना रक्तसागरः अमेरिकादेशस्य सर्वाधिकं चिन्ताजनकः क्षेत्रः अस्ति । रूजवेल्ट्-नौका मलाक्का-जलसन्धिमार्गेण हिन्दमहासागरे प्रविष्टस्य अनन्तरं आइज़नहावर-नद्याः इव रक्तसागरे न नियोजितः । एतेन असमञ्जसकार्येण बहवः जनाः मध्यपूर्वे अमेरिकादेशस्य यथार्थप्रयोजनं प्रति प्रश्नं कुर्वन्ति ।
मध्यपूर्वे सामरिकनियोजनस्य महत्त्वं किम् ? मध्यपूर्वे अमेरिकी-नौसेनायाः परिनियोजनस्य प्रेरणानि जटिलानि सन्ति । एकतः अमेरिकादेशस्य स्वहितस्य सुरक्षायाश्च रक्षणस्य आवश्यकता वर्तते अपरतः अन्तर्राष्ट्रीयराजनैतिकवार्तालापेषु परामर्शेषु च भागग्रहणस्य आवश्यकता वर्तते एतानि सर्वाणि कार्याणि मध्यपूर्वे अमेरिकादेशस्य प्रभावं वैश्विकराजनैतिकमञ्चे अमेरिकादेशस्य महत्त्वपूर्णं स्थानं च प्रतिबिम्बयन्ति ।