한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"लशुनगृहविनिमयः" इत्यस्मात् आरभ्य "गृहं क्रीत्वा उड्डयनं प्राप्नुवन्तु" इति यावत्, एषा कीदृशी विपणनपद्धतिः?
"गृहं क्रीत्वा विमानयानं प्राप्नुवन्तु", "तरबूजगृहविनिमयः", "लिचीगृहविनिमयः" इत्यादयः एतानि सर्वाणि कार्याणि गृहक्रेतारः केनचित् अपारम्परिकरीत्या आकर्षयितुं प्रयतन्ते। यथा, हेनान् जियान्ये समूहस्य स्वामित्वेन स्थापितेन सम्पत्तिः "गृहस्य कृते लशुनम्" तथा "गृहस्य कृते गोधूमः" इति विपणनपोस्टरद्वयं प्रारब्धवान् down payment", इत्यादि शब्द। जियांग्निङ्ग-मण्डले, नानजिङ्ग-नगरस्य, जियाङ्गसु-प्रान्तस्य, एकदा xincheng holdings-इत्यस्य स्वामित्वेन "तरबूज-गृहविनिमयः" प्रारब्धः, यस्मिन् गृहस्य भुक्तिं कर्तुं १० युआन्/जिन्-मूल्येन तरबूजं क्रेतुं शक्यते जिन्स, अधिकतमं कटौती च एकलक्ष युआन् भवितुम् अर्हति । २०२२ तमस्य वर्षस्य जुलैमासे ग्वाङ्गडोङ्ग-प्रान्तस्य गुआङ्गझौ-नगरस्य जेङ्गचेङ्ग-मण्डले जियाजेयुआन्-डिजिंग्-केन्द्रीय-अचल-सम्पत्तौ "लिच्ची-गृह-विनिमय"-क्रियाकलापस्य आरम्भः अभवत् एते अभियानाः अपरम्परागतरीत्या गृहक्रेतारः आकर्षयितुं प्रयतन्ते।
“फैन्सी मार्केटिंग्” इत्यस्य पृष्ठतः प्रेरणा अर्थः च ।
अस्य “आडम्बरपूर्णविपणनस्य” पृष्ठतः केचन प्रेरणानि अर्थाः च निगूढाः सन्ति । एकतः एतत् स्थावरजङ्गमविपण्ये तीव्रप्रतिस्पर्धां प्रतिबिम्बयति, विकासकानां विक्रयवर्धनार्थं नूतनानां विचाराणां पद्धतीनां च अन्वेषणस्य आवश्यकता वर्तते अपरं तु एतेन जनानां जीवनशैल्याः अनुसरणं अपि प्रतिबिम्बितं भवति, तेषां कृते अद्वितीयः व्यक्तिगतः च अनुभवः भविष्यति इति आशास्ति ।
“फैन्सी मार्केटिंग्” इत्यनेन आनिताः आव्हानाः चिन्तनानि च ।
तथापि "फैन्सी मार्केटिंग्" अपि नूतनानि आव्हानानि, चिन्तनानि च आनयति । प्रथमं तु एतत् विपणनप्रतिरूपं जनमतस्य मध्ये सहजतया विवादं जनयितुं शक्नोति। द्वितीयं, एतत् प्रतिरूपं अति-प्रफुल्लित-विपण्यं, बुदबुदान् च जनयितुं शक्नोति । अन्ते, एतत् प्रतिरूपं अचलसम्पत्विपण्ये विरोधाभासान्, द्वन्द्वान् च तीव्रं कर्तुं शक्नोति, अन्ततः अचलसम्पत्विपण्यस्य स्थायिविकासस्य हानिम् अकुर्वत्
विपण्यप्रतिस्पर्धायाः सामाजिकदायित्वस्य च सन्तुलनं कथं करणीयम्
यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा स्थावरजङ्गमविपण्ये "फैन्सी मार्केटिंग्" मॉडल् अपि नूतनानां आव्हानानां सम्मुखीभवति । भविष्ये अस्माभिः विपण्यजीवनशक्तिं निर्वाहयितुम् सामाजिकनिष्पक्षतां न्यायं च निर्वाहयितुम् सन्तुलनं अन्वेष्टव्यम्।
वयम् आशास्महे यत् "फैन्सी मार्केटिंग्" इत्यस्य विश्लेषणस्य चिन्तनस्य च माध्यमेन, वयं अचलसम्पत्बाजारस्य विकासं परिवर्तनं च अधिकतया अवगन्तुं प्रतिक्रियां च दातुं शक्नुमः, तथा च अचलसम्पत्बाजारस्य स्वस्थविकासस्य प्रवर्धनार्थं योगदानं दातुं शक्नुमः।