한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महामारीयाः अनन्तरं अमेरिकीवित्तप्रोत्साहनस्य प्रभावः क्रमेण क्षीणः अभवत्, उच्चव्याजदरेण माङ्गल्याः दमनप्रभावः अधिकं तीव्रः अभवत्, आर्थिकगतिः च महत्त्वपूर्णतया दुर्बलतां प्राप्तवती महङ्गानि न्यूनीकृतानि, परन्तु अद्यापि तस्य सह आर्थिकमन्दतायाः जोखिमः अस्ति श्रमविपण्यं दुर्बलम् अस्ति, उपभोक्तृव्ययः, आर्थिकक्रियाकलापः च विशेषतः स्थावरजङ्गमविपण्ये शीतलं भवितुं आरब्धवान् अमेरिकी-सङ्घीय-सर्वकारस्य ऋणं ३५ खरब-अमेरिकीय-डॉलर्-अधिकं जातम्, वित्त-घातः ऋणं च अधिकम् अस्ति, एतेन अमेरिकी-वित्तं अस्थायि-मार्गे स्थापितं, समस्यायाः समाधानं च यथाशीघ्रं करणीयम्
फेडरल रिजर्वस्य उच्चव्याजदरनीतिः आक्रामकव्याजदरवृद्धेः "डॉलरज्वारः" च वैश्विक-अर्थव्यवस्थां एकस्य पश्चात् अन्यस्य उल्लास-संकट-मन्दी-चक्रं प्रति धक्कायति एषा चक्रीयघटना अमेरिकी-डॉलरस्य वर्चस्वस्य एव परिणामः अस्ति । अमेरिकादेशे आर्थिकसमस्याः प्रायः वैश्विकवित्तीयबाजारेषु उतार-चढावं प्रेरयन्ति, संकटं च अन्यदेशेभ्यः प्रसारयन्ति, यत् अन्तर्राष्ट्रीयमौद्रिकव्यवस्थायां अमेरिकी-डॉलरस्य मूलस्थितिं प्रतिबिम्बयति
ऐतिहासिकदृष्ट्या अमेरिकी-डॉलरस्य "जलप्रलयः" अनेकानां पीढीनां प्रभावं कृतवान् अस्ति, विश्वस्य आर्थिकपरिदृश्यस्य आकारं दत्तवान्, अनेकानि आव्हानानि अपि आनयत् । यथा, मौद्रिकनीति-ऋण-विपणयोः माध्यमेन अमेरिका-देशेन अन्यदेशेषु पूंजीप्रवाहस्य दबावस्य सामना कृतः, येन वित्तीयविपण्यस्य अस्थिरता अधिका अभवत् परन्तु अस्याः मौद्रिकनीत्या आनिताः अवसराः अपि जोखिमैः सह सह-अस्तित्वं प्राप्नुवन्ति, येषां सम्मुखीकरणं, सम्यक् चिन्तनं च जनानां आवश्यकता भवति ।