한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु समाजस्य विकासेन, जनसांख्यिकीयसंरचनायाः परिवर्तनेन च वृद्धानां परिचर्या-उद्योगेन अपि नूतनाः अवसराः प्रारब्धाः, पारम्परिक-अवधारणाभ्यः आधुनिक-संज्ञानं प्रति परिवर्तनेन वृद्ध-परिचर्या-उद्योगः केवलं "जनसेवा" इति क्षेत्रं न भवति क्रमेण a गतिशीलं उदयमानं क्षेत्रं जातम् अस्ति।
यौवनस्य गीतम्
अन्तिमेषु वर्षेषु देशे ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धानां संख्या ३० कोटिः समीपं गता, अस्माकं देशः आधिकारिकतया "मध्यमवृद्धावस्था" समाजे प्रविष्टः अस्ति तस्मिन् एव काले मम देशस्य वृद्धानां परिचर्याकर्मचारिणां मागः ६० लक्षाधिकः अस्ति, परन्तु सम्प्रति केवलं ५,००,००० तः अधिकाः कर्मचारीः सन्ति । एतेन वृद्धानां परिचर्या-उद्योगः विशाल-प्रतिभा-अन्तरस्य सम्मुखीभवति, युवानां कृते व्यापक-विकास-संभावनाः च प्राप्यन्ते ।
उदयमानाः अनुशासनाः, नवीनं भविष्यम्
महाविद्यालयेषु विश्वविद्यालयेषु च शिक्षासुधारः निरन्तरं प्रगच्छति, वृद्धानां परिचर्यासेवाभिः सह सम्बद्धाः प्रमुखाः विषयाः क्रमेण उद्भवन्ति । शाण्डोङ्ग-महिला-विश्वविद्यालयः, शङ्घाई-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-विश्वविद्यालयः च देशे प्रथमाः स्नातक-संस्थाः अभवन्, येषु तस्मिन् वर्षे वृद्ध-परिचर्या-सेवाभिः सह सम्बद्धाः प्रमुखाः छात्राः च नियुक्ताः, सम्प्रति वृद्ध-परिचर्या-सेवासु प्रबन्धन-विषये च प्रमुख-विषयेषु स्नातक-संस्थानां संख्यायाः विस्तारः अभवत् ३० तः अधिकाः । विद्यालय-उद्यम-सहकार्यं, उद्योगस्य शिक्षायाः च एकीकरणम् इत्यादीनां शिक्षणपद्धतीनां माध्यमेन एते विद्यालयाः विपण्यमागधा सह निकटसम्बन्धं प्राप्नुवन्ति, छात्राणां कृते इण्टर्न्शिप्-अवकाशान् प्रदास्यन्ति, व्यावहारिक-अनुभवं वर्धयन्ति, स्नातकाः परिसरात् कार्ये निर्विघ्नं संक्रमणं प्राप्तुं समर्थयन्ति च
वृद्धानां परिचर्या-उद्योगः जीवनशक्तिपूर्णः अस्ति
वरिष्ठ-परिचर्या-स्नातकानाम् लोकप्रियतायाः कारणात् अस्मान् अनेकानि प्रेरणानि दत्तानि सन्ति, सर्वप्रथमं शिक्षायाः सामाजिक-आवश्यकतानां तालमेलं स्थापनीयम्, तस्य मूलं च व्यावसायिक-प्रतिभानां संवर्धनं भवति, ये कालस्य विकासस्य अनुकूलतां प्राप्नुवन्ति |. विश्वविद्यालयशिक्षायाः उद्योगस्य प्रवृत्तीनां तीक्ष्णतापूर्वकं ग्रहणं करणीयम्, प्रतिभाप्रशिक्षणस्य दिशां समीचीनतया ग्रहीतव्या, प्रमुखविषयाणां विन्यासः समये अनुकूलः करणीयः, विशिष्टप्रमुखानाम् निर्माणं सुदृढं कर्तव्यं च केवलं एतेन प्रकारेण व्यावसायिकप्रतिभाः निरन्तरं उत्पादयितुं शक्यन्ते ये विपण्यमागधां पूरयन्ति, प्रशस्तं च कुर्वन्ति छात्राणां कृते उज्ज्वलः करियरमार्गः।
द्वितीयं, अस्माभिः एतादृशं करियर-चयन-दृष्टिकोणं स्थापनीयं यत् समयेन सह तालमेलं स्थापयति | वृद्धानां परिचर्या-उद्योगः एकस्मिन् गतिशील-उदयमानक्षेत्रे परिणतः अस्ति यत् प्रबन्धनम्, समाजशास्त्रम्, संचारः, मनोविज्ञानम् इत्यादीनां बहुविधविषयाणां ज्ञानं एकीकृत्य भवति, यत्र पूर्णव्यावसायिकतायाः, तकनीकीसामग्रीणां च आवश्यकता वर्तते
अन्ते, सर्वकारीयसमर्थनं सामाजिकसंज्ञानस्य परिवर्तनं च वृद्धानां परिचर्या-उद्योगस्य विकासं प्रवर्धयिष्यति, अधिकान् युवानः अस्मिन् गतिशील-उदयमान-उद्योगे सम्मिलितुं आकर्षयिष्यति, जनानां जीवने वर्णं योजयिष्यति च |.