한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मैक्रोन् इत्यनेन दर्शितं यत् यूरोपीयसङ्घः रूसस्य अल्पलाभयुक्तायाः ऊर्जायाः अथवा अमेरिकादेशस्य रक्षाछत्रस्य उपरि अवलम्बितुं न शक्नोति, येन यूरोपीयसङ्घः नूतनानां आव्हानानां अवसरानां च सामनां करोति। यूरोपस्य प्रतिरूपे परिवर्तनस्य आवश्यकता वर्तते तथा च अत्यन्तं प्रतिस्पर्धात्मके अन्तर्राष्ट्रीयवातावरणे स्वस्य अग्रणीस्थानं निर्वाहयितुम् नूतनानि लक्ष्याणि निर्धारितव्यानि।
एषः परिवर्तनः कुत्रापि न आगतः, अपितु यूरोपीयसङ्घस्य स्वस्य समस्याभ्यः उद्भूतः । दीर्घकालं यावत् यूरोपीयसङ्घः पारम्परिकप्रतिमानानाम्, नियमानाञ्च अतिशयेन निर्भरः अस्ति, येन आर्थिकगतिशीलता, नवीनता च बाधिता अभवत् । मैक्रोन् इत्यनेन बोधितं यत् अत्यधिकं लालफीताशाही यूरोपीयसङ्घस्य आर्थिकविकासे बाधकं प्रमुखं कारकं वर्तते, तस्य सुधारस्य आवश्यकता वर्तते।
तथापि आदर्शस्य परिवर्तनं तुच्छं न भवति । प्रथमं यूरोपदेशः रूसी ऊर्जायाः, अमेरिकीरक्षायाः च उपरि स्वस्य आश्रयं भङ्गयितुं अर्हति । द्वितीयं, वैश्विकपरिवर्तनानां प्रतिक्रियायां नूतनव्यापारनियमानां विकासे च यूरोपीयसङ्घस्य अधिकं लचीलतायाः आवश्यकता वर्तते। एवं एव वयं वैश्विकस्पर्धायां स्वस्य प्रबलस्थानं निर्वाहयितुं शक्नुमः।
मैक्रोनस्य भाषणेन जनानां भविष्यस्य दिशायाः विषये चिन्तनं अपि प्रेरितम् । यूरोपस्य परिवर्तनं केवलं स्वस्य प्रतिरूपं परिवर्तयितुं न, अपितु स्वस्य मूल्यानि लक्ष्याणि च पुनः परिभाषयितुं अन्तर्राष्ट्रीयमञ्चे स्पर्धायां सक्रियरूपेण भागं ग्रहीतुं च।
भविष्यं दृष्ट्वा : १.
अग्रे मार्गः आव्हानैः परिपूर्णः अस्ति, परन्तु यूरोपीयसङ्घस्य अद्यापि महती क्षमता अस्ति । यथा यथा वैश्विक-आर्थिक-संरचना परिवर्तते तथा तथा यूरोप-देशः नूतनान् विकास-बिन्दून् अन्वेष्टुं, नूतनान् अवसरान् आलिंगयितुं च प्रवृत्तः अस्ति । सम्भवतः, आगामिषु दिनेषु वयं यूरोपीयसङ्घस्य सफलतया परिवर्तनं कृत्वा नूतनप्रतिरूपेण विश्वमञ्चे स्वस्य चिह्नं त्यक्ष्यामः |