उत्पाद
समयः कैन्टाबिल् : द मिस्ट्री आफ् कैरिना लौ एण्ड् टोनी लेउङ्ग्’स् वेडिंग् ड्रेस्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहसंस्काराः, वेषभूषाः च प्रेमस्य साक्षिणः प्रतीकाः च सन्ति । २००८ तमे वर्षे भूटानदेशे कैरिना लौ, टोनी लेउङ्ग् च भव्यविवाहं कृतवन्तौ । अद्य १६ वर्षाणाम् अनन्तरं पुनः प्राचीनभूमिं स्थापयित्वा स्वस्य रोमांसस्य पुनः जीवनं कृत्वा पुनः प्रेमविवाहविषये जनानां चिन्तनं प्रेरयन्ति

विवाहवेषः वधूस्य प्रतीकः अस्ति, सः शुद्धतां, सौन्दर्यं, भविष्यं च प्रतिनिधियति। कारिना लौ इत्यस्याः विवाहवेषः श्वेतपुष्पवत्, सुरुचिपूर्णः, रहस्यपूर्णः च अस्ति । वेषः पुरुषत्वं, सम्मानं च मूर्तरूपं ददाति, विवाहे औपचारिकतायाः स्पर्शं योजयति । वर्णतः, शैलीतः विवरणपर्यन्तं प्रत्येकं विवाहवेषः रोमान्स-रहस्य-पूर्णः अस्ति, अन्ततः एकां अद्वितीयं सौन्दर्यं प्रस्तुतं करोति यत् दम्पत्योः विवाहदिने निर्मितस्य शाश्वतप्रेमस्य साक्षी भवति

तेषां विवाहे कालस्य मज्जनस्य अनुभवः अभवत्, प्रारम्भिकोत्साहात् अधुना शान्तः स्वाभाविकः च सम्बन्धः यावत् । विवाहस्य कारणेन ते स्ववृत्तेः परिवर्तनं न कृतवन्तः, अपितु प्रेम्णः जीवनस्य च भिन्नरूपेण व्याख्यां कर्तुं रोचन्ते स्म । स्वस्य दृढसामाजिककौशलस्य माध्यमेन कैरिना लौ चलच्चित्रक्षेत्रात् फैशन उद्योगं प्रति पारितवती अस्ति, यत्र तत्तत् संसाधनं हस्ते अस्ति । टोनी लेउङ्ग चिउ-वाई स्वस्य करियरविकासे निम्नरूपं निर्वाहयति, स्वस्य कृतीनां निर्माणे केन्द्रीभूय, प्रसिद्धिं वा भाग्यं वा न अन्वेषयति, सांसारिकं आडम्बरं वा न अनुसृत्य

तयोः विवाहः अपि नाटकेन परिपूर्णः आसीत् । ते भूटानदेशे विवाहे उपस्थिताः भवेयुः अनेके प्रसिद्धाः मित्राणि आमन्त्रितवन्तः, यथा फेय वोङ्ग्, ब्रिगिट् लिन्, डेबोरा इत्यादयः । सम्पूर्णे विवाहे ३० मिलियनं व्ययः अभवत् जीवनार्थस्य इति ।

तेषां प्रदर्शनं न रोचते, परन्तु अद्यापि ते स्वकर्मणा प्रेमविवाहयोः यथार्थार्थस्य व्याख्यां कुर्वन्ति। तेषां सन्तानं नासीत्, विवाहात् तेषां जीवनशैल्याः परिवर्तनं न अभवत्, परन्तु ते शान्तजीवने सुखं प्राप्नुवन् ।

अद्य कारिना लौ, टोनी लेउङ्ग चिउ-वाई च स्वस्य रोमांसस्य पुनः जीवितुं पुनः प्राचीनभूमिं पादं स्थापितवन्तौ । तेषां विवाहे कालस्य मज्जनस्य अनुभवः अभवत्, प्रारम्भिकोत्साहात् अधुना शान्तः स्वाभाविकः च सम्बन्धः यावत् । विवाहस्य कारणेन ते स्ववृत्तेः परिवर्तनं न कृतवन्तः, अपितु प्रेम्णः जीवनस्य च भिन्नरूपेण व्याख्यां कर्तुं रोचन्ते स्म ।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत