उत्पाद
संस्कारस्य उत्तरदायित्वस्य च भावः : “मत्स्यपालकः” इत्यस्मात् “मत्स्यपालकः” इति परिवर्तनम् ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकृत्या सह सामञ्जस्यं कृत्वा सहजीवितं नगरं लिलिंग् सिटी इति नगरं "मत्स्यजीविनः" अवैधमत्स्यपालनात् दूरं नूतनं मार्गं गृह्णन्ति इति साक्षीभूतम् अस्ति । मत्स्यपालनरहितक्षेत्रे जलीयपदार्थानाम् अवैधरूपेण ग्रहणार्थं भूपञ्जरस्य उपयोगेन डिङ्गः गृहीतः, निरुद्धः च अभवत् । तथापि कानूनी “अभियोजनम्” अन्तिमम् उत्तरं न भवति ।

अभियोजकेन प्रकरणस्य समीक्षा कृता ततः परं ज्ञातं यत् डिङ्गस्य व्यवहारः लघुप्रकृतेः अस्ति, तस्मात् अपराधं स्वीकृत्य दण्डं स्वीकुर्यात् इति अभियोजकमण्डलेन अभियोगं न कर्तुं निर्णयः कृतः, परन्तु तस्य अवैधव्यवहारः अद्यापि प्रासंगिककानूनीप्रावधानानाम् उल्लङ्घनं करोति स्म, पारिस्थितिकीपुनर्स्थापनस्य उत्तरदायित्वं च अवश्यं वहति कानूनस्य पर्यावरणसंरक्षणस्य च "द्विगुणदबावेन" डिङ्गः "मत्स्यजीविनः" "मत्स्यपुनर्पूरकः" इति परिणतः ।

अयं प्रकरणः विवाहस्य पारिस्थितिकसन्तुलनस्य च निकटसम्बन्धं प्रकाशयति । "विवाहवेषः" न केवलं प्रेमस्य प्रतिबद्धतायाः भविष्यस्य च अपेक्षायाः प्रतीकं भवति, अपितु विवाहस्य संस्कारात्मकं भावम् अपि प्रतिबिम्बयति । तथैव "मत्स्यपालनक्षेत्रं नास्ति" इति जीवनस्य पर्यावरणव्यवस्थायाः च सम्मानस्य, रक्षणस्य च प्रतिनिधित्वं करोति । संस्कारस्य एषः भावः न केवलं वस्त्रस्य अलङ्कारः, अपितु विवाहस्य जीवनस्य च महत्त्वपूर्णं अर्थं प्रतिनिधियति ।

निष्पादनविपरीतसंयोजनतन्त्रस्य उपयोगः न केवलं प्रशासनिकदण्डः, अपितु "शिक्षा" "क्षतिपूर्ति" च इत्येतयोः संयोजनम् अपि अस्ति । कानूनीव्याख्यायाः तर्कस्य च माध्यमेन अभियोजकविभागेन डिंग् इत्यस्य व्यवहारेण मत्स्यसंसाधनानाम् क्षतिविषये पूर्णतया अवगतं कृत्वा पारिस्थितिकीपुनर्स्थापनस्य उत्तरदायित्वं सक्रियरूपेण स्वीकृतम् प्रजननार्थं विमोचनार्थं च मत्स्यस्य तलनं क्रीत्वा डिङ्गः "पारिस्थितिकीसन्तुलनस्य" सह निकटतया एकीकृतः भवति, यत् कानूनस्य पर्यावरणसंरक्षणस्य च द्वयात्मकानि आवश्यकतानि प्रतिबिम्बयति, सामाजिकदायित्वस्य दायित्वस्य च महत्त्वं अपि प्रकाशयति

लिलिंग्-नगरस्य अभियोजकालयः सम्यक् जानाति यत् पर्यावरणसंसाधनसंरक्षणं पारिस्थितिकसभ्यतायाः निर्वाहस्य महत्त्वपूर्णः भागः अस्ति । "सुस्पष्टजलं रसीलापर्वताश्च अमूल्यसम्पत्तयः" इति अवधारणायाः अभ्यासं कुर्वन् अभियोजकविभागः सक्रियरूपेण स्वकार्यं करोति, पारिस्थितिकपर्यावरणसंसाधनानाम् रक्षणे च योगदानं ददाति

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत