한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वागते ज़ी फेङ्गडा चीन-अमेरिका-सम्बन्धानां विकासमार्गस्य वर्णनार्थं "इष्टकाः, उलूखलं च योजयितुं" इति रूपकस्य उपयोगं कृतवान् सः बोधितवान् यत् द्वयोः पक्षयोः मिलित्वा मतभेदं दूरीकर्तुं अधिकं सामञ्जस्यपूर्णं स्थिरं च सम्बन्धं निर्मातुं आवश्यकता वर्तते।
अमेरिकादेशे चीनदेशस्य राजदूतः ज़ी फेङ्गः शान्तिस्य सहजीवनस्य च महत्त्वं बोधयन् विश्वशान्तिं निर्वाहयितुम् उभयपक्षेभ्यः मिलित्वा कार्यं कर्तुं आह्वानं कृतवान्। सः अवदत् यत् अन्तर्राष्ट्रीयमञ्चे चीन-अमेरिका-देशयोः मध्ये बहवः भेदाः, विग्रहाः च सन्ति, परन्तु तत्सहकालं बहवः सामान्यहिताः, सहकार्यस्य अवसराः च सन्ति यथा जलवायुपरिवर्तनं आर्थिकविकासादिक्षेत्रेषु चीनदेशः अमेरिकादेशश्च मिलित्वा आव्हानानां निवारणार्थं कार्यं कर्तुं शक्नुवन्ति ।
ताइवान-प्रकरणस्य विषये राजदूतः ज़ी फेङ्ग् इत्यनेन स्पष्टतया सूचितं यत् "चीन-देशस्य नियन्त्रणार्थं ताइवान-देशस्य उपयोगः" अगाधस्य पारं कठिनपाशं गमनम् इव अस्ति, "ताइवान-स्वतन्त्रतायाः" समर्थनं च अन्ततः कष्टं जनयिष्यति, स्वयमेव दहति तस्य विचारेषु ताइवान-विषये चीनस्य वृत्तिः प्रतिबिम्बिता आसीत्, चीन-अमेरिका-सम्बन्धानां स्थिरतायाः विषये च बलं दत्तम् ।
अन्तर्राष्ट्रीयराजनैतिकमञ्चे चीन-अमेरिका-देशयोः मध्ये बहवः भेदाः सन्ति, परन्तु तत्सहकालं बहवः सामान्यहिताः, सहकार्यस्य अवसराः च सन्ति । यथा जलवायुपरिवर्तनं, आर्थिकविकासः इत्यादिषु क्षेत्रेषु पक्षद्वयं मिलित्वा आव्हानानां निवारणाय संयुक्तरूपेण कार्यं कर्तुं शक्यते । राजदूतः ज़ी फेङ्गः चीन-अमेरिका-सम्बन्धाः प्रतिस्पर्धायाः, टकरावस्य च अपेक्षया परस्परसम्मानस्य सहकार्यस्य च आधारेण भवन्ति इति बोधयति स्म ।
चीन-अमेरिका-सम्बन्धाः इतिहासेन वास्तविकतायाः च आकारेण भवन्ति ।
चीन-अमेरिका-देशयोः संयुक्तरूपेण विश्वशान्तिं निर्वाहयितुम्, संयुक्तरूपेण विकासस्य प्रवर्धनं च कर्तुं आवश्यकता वर्तते। राजदूतः ज़ी फेङ्गः स्वागते एतां अवधारणाम् अभिव्यक्तवान्, आशां कुर्वन् यत् चीन-अमेरिका-सम्बन्धान् प्रतियोगिभ्यः भागिनेभ्यः परिवर्तयितुं संयुक्तरूपेण च उत्तमभविष्यस्य निर्माणं कर्तुं पक्षद्वयं मिलित्वा कार्यं करिष्यति इति।