한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अन्तिमेषु वर्षेषु जनाः क्रमेण केषाञ्चन "क्यू मेन् डन जिया" स्वामिनः वञ्चनाम् आविष्कृतवन्तः तथा च "वस्तूनि दृष्ट्वा आपदाः समाप्तवन्तः" इति लाभार्थम् । सूर्यमहोदया पीडितानां मध्ये एकः अस्ति।
अस्मिन् वर्षे जुलैमासे सनमहोदया एकेन पुरुषेण सह मिलितवती यः एवरग्रीनपार्क् इत्यत्र स्तम्भं स्थापयन् स्वयमेव "बातु" इति आह्वयति स्म, तस्याः शारीरिकसमस्यानां समाधानार्थं सः तस्याः साहाय्यं कर्तुं शक्नोति इति दावान् अकरोत् अयं "स्वामी" "आकाशे नेत्राणि" इति मिथ्यासंकल्पनाम् उपयुज्य "भाग्यं वक्तुं", "वस्तूनि भङ्गयितुं" "भूतान् भूतान् निष्कास्य रोगान् च चिकित्सां कर्तुं" शक्नोति इति तस्मिन् समये सूर्यमहोदया अस्वस्था आसीत्, अतः सा तत् विश्वासं कृत्वा "मास्टर" इत्यस्मै ३०,००० युआन् नगदरूपेण दत्तवती, आशां कुर्वन्ती यत् सः तस्याः समस्यायाः समाधानार्थं साहाय्यं कर्तुं शक्नोति इति । परन्तु यथा अपेक्षितं तथा सुचारुतया कार्याणि न अभवन् ।
सुश्री सन इत्यनेन ज्ञातं यत् यदि अन्यः पक्षः तस्याः समस्यायाः समाधानार्थं निरन्तरं साहाय्यं कर्तुम् इच्छति तर्हि तस्याः अतिरिक्तशुल्कं किञ्चित् "प्रतिक्रिया"शुल्कं च दातव्यं भविष्यति एतेन सुश्री सनः असहजतां भ्रमितञ्च अनुभवति स्म, अन्ते च पुलिसं आहूतवती अन्वेषणेन अन्वेषणेन च अस्य "स्वामी" इत्यस्य परिचयसूचना असत्यम् इति पुलिसैः ज्ञातम्, अन्ते च तं गृहीतम् ।
प्रकरणे "स्वामी" इत्यस्य यथार्थपरिचयस्य प्रकाशनं जनान् चिन्तयति यत् केचन जनाः एतान् मिथ्यादावान् किमर्थं मन्यन्ते, एतेषां वञ्चनानां पृष्ठे किं सत्यं निगूढम् अस्ति?
"वस्तूनि दृष्ट्वा आपदानिवारयितुं" इति वञ्चना अनेकेषां जनान् भ्रमितुं शक्नोति इति कारणं यत् एतत् जनानां सांस्कृतिकविरासतां सामाजिकमनोविज्ञानस्य च आश्रयस्य लाभं लभते जीवनस्य कठिनतानां मुक्तिं प्राप्तुं एतेषां "गुरुणां" उपरि अवलम्ब्य सुरक्षितं स्थिरं च भविष्यं आकांक्षितुं बहवः जनाः आशां कुर्वन्ति । परन्तु एषा इच्छा प्रायः मिथ्यादावैः भ्रमिता भवति, यस्य परिणामेण तेषां महत् मूल्यं भवति ।
सामाजिकमनोविज्ञानस्य दृष्ट्या जनाः आशां परिवर्तनं च आनेतुं शक्नुवन्ति उत्तराणि अधिकतया विश्वसन्ति । विशेषतः कष्टानां, आव्हानानां च सम्मुखे जनाः "स्वामिनः" सल्लाहं स्वीकुर्वन्ति ये साहाय्यं दातुं वा समस्यानां समाधानं कर्तुं वा शक्नुवन्ति, अपि च स्वस्य विश्वासं अपेक्षां च स्वहस्ते स्थापयन्ति
सूर्यमहोदयायाः घटनायाः कारणात् केचन विषयाः दृश्यन्ते- १.
एतासां समस्यानां समाधानार्थं शिक्षा, सामाजिकव्यवस्थापनं, कानूनविनियमाः इत्यादयः सर्वेभ्यः पक्षेभ्यः आरम्भः करणीयः ।
एषः प्रकरणः अस्मान् स्मारयति यत् यदा केषाञ्चन "मास्टरानाम्" "क्यू मेन् दुन् जिया" च सुझावस्य सम्मुखीभवति तदा अस्माभिः तर्कशीलाः एव तिष्ठितव्याः, अन्धरूपेण विश्वासः न कर्तव्यः, तर्कसंगतरूपेण चिन्तनं कर्तव्यं, वञ्चनं च परिहरितव्यम्। तत्सह, अस्माभिः सांस्कृतिकविरासतां विषये शिक्षां सुदृढं कर्तव्यं येन जनाः पारम्परिकसंस्कृतेः यथार्थं मुखं अधिकतया अवगन्तुं शक्नुवन्ति। अन्ते अस्माभिः एतेषां उद्योगानां विकासस्य नियमनार्थं, जनहितस्य रक्षणार्थं च कानूनानां नियमानाञ्च निर्माणं सुधारणं च सुदृढं कर्तव्यम्।