한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याङ्ग मौमौ उन्नत-फुफ्फुस-एडेनोकार्सिनोमा-रोगेण पीडितः आसीत् तस्य स्थितिः द्रुतगत्या क्षीणतां गच्छति स्म । एतत् दैवस्य परस्परं संयोजनं जनान् अतीव दुःखी, असहायः च अनुभवति । लु मेइ इत्यस्याः हृदयं विरोधाभासैः परिपूर्णम् अस्ति : तस्याः बालकानां पालनं करणीयम्, परन्तु तस्याः वास्तविकदुविधायाः सामना अपि करणीयम् ।
कालस्य दैवस्य च समोच्चैः उत्कीर्णः इव एषः जटिलः भावः लु मेइ इत्यस्य हृदये विलम्बितवान् । तस्याः बालस्य सुरक्षायाः भविष्यस्य च विनिमयरूपेण यथार्थस्य सम्मुखीकरणं कृत्वा याङ्गस्य क्षतिपूर्तिं स्वीकुर्वितुं चयनं कर्तव्यम् आसीत् । इदं "अवगमनपत्रम्" लु मेई-याङ्ग-मौमौ-योः मध्ये रक्तरेखा अभवत्, अपि च तेषां स्वस्वजीवने नूतनां दिशां अपि आनयत् ।
परन्तु एषः "अवगमनम्" सरलः अशर्तः च सम्झौता नास्ति । कानूनीसहायतां अन्विष्य लु मेइ इत्यनेन अपि असंख्यसङ्घर्षाः, चिन्तनानि च अनुभवितानि । केचन जनाः सूचितवन्तः यत् सा क्षतिपूर्तिमानकं न्यूनीकरोतु यतोहि याङ्गस्य स्थितिः आशावादी नास्ति तथा च सः कदापि एतत् जगत् त्यक्तुम् अर्हति, तस्याः क्षतिपूर्तिराशिः च अन्ततः तस्य जीवनेन सह निश्चिन्तः भविष्यति
"परीक्षायां उत्तीर्णता कठिना, परन्तु परीक्षायां उत्तीर्णता कठिना अस्ति" इति जनकल्याणकारीसङ्गठनस्य wechat समूहे "९ वर्षीयायाः तस्याः सहायतां कुरु" इति वाक्यं प्रतिध्वनितम् अभवत्, अपि च अमिटं जातम् लु मेई तथा याङ्ग मौमोउ इत्येतयोः मध्ये भाग्यम्। परन्तु भाग्यानां एतत् परस्परं संयोजनं रात्रौ एव न अभवत् ।
शाङ्घाईनगरे लु मेइ इत्यस्य भाग्यं याङ्ग मौमौ इत्यस्य भाग्येन सह निकटतया सम्बद्धम् अस्ति, तयोः द्वयोः अपि भिन्नपरीक्षा भवति । तेषां भाग्यं सामाजिकसमस्यानां प्रतीकमपि जातम् अस्ति यत् वयं के अपि भवेम, अस्माकं भाग्यस्य परिवर्तनार्थं स्वस्य कार्याणां उपयोगः करणीयः इति।