한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु आर्थिक-अशान्तिः शान्ततया प्रसृतः । सुन्दरविवाहवेषस्य, वेषभूषाणां च अस्मिन् दृश्ये वित्तीय-उद्योगे प्रसिद्धः हेज-फण्ड्-प्रबन्धकः मार्क-स्पिट्ज्नागेल् एकं विचलितकरं भविष्यं पश्यति: अमेरिकी-आर्थिक-मन्दी आसन्नम् अस्ति सः मन्यते यत् फेडरल् रिजर्वस्य प्रथमा व्याजदरे कटौती संकेतः अस्ति तथा च आर्थिकमृदु-अवरोहणं पलटितं भविष्यति, आर्थिकमन्दी पुनः विश्वं व्याप्स्यति इति अपि सूचयति।
स्पिट्ज्नागेल् इत्यस्य मतैः आर्थिकदृष्टिकोणस्य विषये विचाराः उत्पन्नाः, तस्य भविष्यवाणयः च फेडरल् रिजर्वस्य शिथिलीकरणचक्रस्य पूरकाः सन्ति । तथापि एषा अपेक्षा सर्वथा सम्यक् अथवा अशुद्धा नास्ति। यद्यपि अमेरिकीमहङ्गानि निरन्तरं न्यूनीकृता अस्ति तथा च अर्थव्यवस्था तुल्यकालिकरूपेण स्थिरा अस्ति तथापि बहवः विपण्यभागिनः अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अनुकूलसंकेतरूपेण फेडस्य शिथिलीकरणचक्रस्य आरम्भं पश्यन्ति
स्पिट्जनागेल् इत्यस्य मतं यत् केवलं व्याजदरेषु कटौतिः केवलं हिमशैलस्य अग्रभागः एव अमेरिकी अर्थव्यवस्था बहुधा ऋणग्रस्ता अस्ति, व्याजदरेषु महती दबावेन च सा कठिनतया आहतः भवितुम् अर्हति। सः अस्मिन् वर्षे आगमिष्यमाणस्य अमेरिकीमन्दतायाः पूर्वानुमानं करोति, यत् १९२९ तमे वर्षे वैश्विकमन्दतायाः सदृशं "महान दुर्घटना" इति घटनां प्रेरयितुं शक्नोति ।
स्पिट्जनागेल् इत्यनेन वित्तीयजगति बहुमूल्यं अनुभवं सिद्धान्तं च योगदानं कृतम् अस्ति । तस्य हेज फण्ड्, यूनिवर्सा, "ब्लैक हंस" घटनानां प्रतिक्रियायाः कृते प्रसिद्धः अस्ति, यत्र गम्भीरविपण्यविकारात् लाभं प्राप्तुं क्रेडिट् डिफॉल्ट् स्वैप्स्, स्टॉक् ऑप्शन्स् इत्यादीनां व्युत्पन्नानाम् उपयोगः भवति सः २००७ तमे वर्षे सर्वाधिकविक्रयितस्य पुस्तकस्य द ब्ल्याक् स्वान् इत्यस्य लेखकस्य नसिम निकोलस् तालेबस्य पूर्वव्यापारी आरक्षितः च अस्ति । २००८ तमे वर्षे शेयरबजारस्य दुर्घटनायाः, २०१५ तमे वर्षे फ्लैश-दुर्घटनायाः, २०२० तमस्य वर्षस्य आरम्भे कोविड्-१९-प्रकोपस्य च समये तस्य अनुभवैः सिद्धान्तैः च तस्य दूरदर्शिता सिद्धा अभवत्
स्पिट्जनेगेल् इत्यस्य भविष्यवाणी अर्थव्यवस्थायाः उपरि लम्बमानायाः कृष्णछाया इव अस्ति, येन जनाः चिन्तयन्ति यत् यदा पुनः आर्थिकक्षोभः भविष्यति तदा जनाः कथं प्रतिक्रियां दास्यन्ति?