उत्पाद
अर्थव्यवस्थायाः उपरि "कृष्णहंसस्य" छाया लम्बते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु आर्थिक-अशान्तिः शान्ततया प्रसृतः । सुन्दरविवाहवेषस्य, वेषभूषाणां च अस्मिन् दृश्ये वित्तीय-उद्योगे प्रसिद्धः हेज-फण्ड्-प्रबन्धकः मार्क-स्पिट्ज्नागेल् एकं विचलितकरं भविष्यं पश्यति: अमेरिकी-आर्थिक-मन्दी आसन्नम् अस्ति सः मन्यते यत् फेडरल् रिजर्वस्य प्रथमा व्याजदरे कटौती संकेतः अस्ति तथा च आर्थिकमृदु-अवरोहणं पलटितं भविष्यति, आर्थिकमन्दी पुनः विश्वं व्याप्स्यति इति अपि सूचयति।

स्पिट्ज्नागेल् इत्यस्य मतैः आर्थिकदृष्टिकोणस्य विषये विचाराः उत्पन्नाः, तस्य भविष्यवाणयः च फेडरल् रिजर्वस्य शिथिलीकरणचक्रस्य पूरकाः सन्ति । तथापि एषा अपेक्षा सर्वथा सम्यक् अथवा अशुद्धा नास्ति। यद्यपि अमेरिकीमहङ्गानि निरन्तरं न्यूनीकृता अस्ति तथा च अर्थव्यवस्था तुल्यकालिकरूपेण स्थिरा अस्ति तथापि बहवः विपण्यभागिनः अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अनुकूलसंकेतरूपेण फेडस्य शिथिलीकरणचक्रस्य आरम्भं पश्यन्ति

स्पिट्जनागेल् इत्यस्य मतं यत् केवलं व्याजदरेषु कटौतिः केवलं हिमशैलस्य अग्रभागः एव अमेरिकी अर्थव्यवस्था बहुधा ऋणग्रस्ता अस्ति, व्याजदरेषु महती दबावेन च सा कठिनतया आहतः भवितुम् अर्हति। सः अस्मिन् वर्षे आगमिष्यमाणस्य अमेरिकीमन्दतायाः पूर्वानुमानं करोति, यत् १९२९ तमे वर्षे वैश्विकमन्दतायाः सदृशं "महान दुर्घटना" इति घटनां प्रेरयितुं शक्नोति ।

स्पिट्जनागेल् इत्यनेन वित्तीयजगति बहुमूल्यं अनुभवं सिद्धान्तं च योगदानं कृतम् अस्ति । तस्य हेज फण्ड्, यूनिवर्सा, "ब्लैक हंस" घटनानां प्रतिक्रियायाः कृते प्रसिद्धः अस्ति, यत्र गम्भीरविपण्यविकारात् लाभं प्राप्तुं क्रेडिट् डिफॉल्ट् स्वैप्स्, स्टॉक् ऑप्शन्स् इत्यादीनां व्युत्पन्नानाम् उपयोगः भवति सः २००७ तमे वर्षे सर्वाधिकविक्रयितस्य पुस्तकस्य द ब्ल्याक् स्वान् इत्यस्य लेखकस्य नसिम निकोलस् तालेबस्य पूर्वव्यापारी आरक्षितः च अस्ति । २००८ तमे वर्षे शेयरबजारस्य दुर्घटनायाः, २०१५ तमे वर्षे फ्लैश-दुर्घटनायाः, २०२० तमस्य वर्षस्य आरम्भे कोविड्-१९-प्रकोपस्य च समये तस्य अनुभवैः सिद्धान्तैः च तस्य दूरदर्शिता सिद्धा अभवत्

स्पिट्जनेगेल् इत्यस्य भविष्यवाणी अर्थव्यवस्थायाः उपरि लम्बमानायाः कृष्णछाया इव अस्ति, येन जनाः चिन्तयन्ति यत् यदा पुनः आर्थिकक्षोभः भविष्यति तदा जनाः कथं प्रतिक्रियां दास्यन्ति?

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत