한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां नीतीनां चालनेन कृत्रिमबुद्धिप्रौद्योगिकी क्रमेण विभिन्नेषु उद्योगक्षेत्रेषु प्रविष्टा अस्ति, यथा प्राकृतिकभाषाप्रक्रियाकरणं, वाक्विश्लेषणम् इत्यादयः। यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा कृत्रिमबुद्धिः कम्पनीभ्यः शोधकर्तृभ्यः च अधिकाधिकं निवेशं आकर्षितवती अस्ति, येन "एआइ इत्यस्य चत्वारि लघु अजगराः" इति युगस्य आरम्भः अभवत् परन्तु यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा तस्य सम्मुखीभवति नूतनानां आव्हानानां अपि । कृत्रिमबुद्धिप्रौद्योगिक्याः व्यावहारिकप्रयोगपरिदृश्येषु कथं परिवर्तनं कृत्वा तदनुरूपनैतिकविषयाणां समाधानं कथं करणीयम् इति भविष्यस्य विकासस्य कुञ्जी अभवत्।
२०२० तमस्य वर्षस्य अनन्तरं यथा यथा एआइ आधारभूतसंरचना सुदृढा भवति तथा एआइ-अनुप्रयोगाः अधिकाधिकं व्यापकाः भवन्ति तथा तथा चीनस्य एआइ विकासस्य औद्योगिकीकरणस्य चरणं प्रति गमिष्यति २०२० तमस्य वर्षस्य चीन-ए.आइ. तस्मिन् एव काले चीनस्य कृत्रिमबुद्धि-उद्योगस्य परिमाणं निरन्तरं वर्धते, ३०३.१ अरब युआन् यावत् भवति, यत् वर्षे वर्षे १५% वृद्धिः अस्ति
यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा क्रमेण नूतनं प्रतिस्पर्धात्मकं परिदृश्यं निर्मीयते । "मॉडेल् मेली" इत्यस्मात् अधिकव्यावहारिक-अनुप्रयोग-बाजार-प्रतियोगितापर्यन्तं एआइ-क्षेत्रे नूतनं "बृहत्-माडल-पञ्च" उद्भूतम् अस्ति । zhipu, dark side of the moon, zero one thing, baichuan intelligence, minimax इत्यादीनि कम्पनयः एकस्य पश्चात् अन्यस्य उद्भूताः, येन एआइ-उद्योगे नूतना जीवनशक्तिः, विकासस्य गतिः च आगताः
परन्तु प्रौद्योगिक्याः विकासेन जनाः कृत्रिमबुद्धिप्रौद्योगिक्याः भविष्यं प्रति अधिकाधिकं प्रतीक्षन्ते । तान्त्रिक-अटङ्कान् कथं भङ्ग्य वास्तविकजीवने कथं प्रयोक्तव्यम् इति भविष्यस्य विकासस्य कुञ्जी अभवत् । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा चीनस्य एआइ-उद्योगस्य विपण्यमागधा अपि तीव्रगत्या वर्धमाना अस्ति । अपेक्षा अस्ति यत् २०३० तमे वर्षे चीनस्य एआइ उद्योगस्य विपण्यमागधा ५.६ खरब युआन् यावत् भविष्यति, एआइ उद्योगे चीनस्य कुलनिवेशः २०२४ तः २०३० पर्यन्तं १० खरब युआन् अधिकं भविष्यति
भविष्ये कृत्रिमबुद्धिप्रौद्योगिकी सामाजिकविकासस्य प्रवर्धनं निरन्तरं करिष्यति तथा च जनानां जीवने अधिकसुविधां परिवर्तनं च आनयिष्यति।