उत्पाद
मध्यपूर्वे तनावः वर्धते : संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः उच्चस्तरीयसमागमं आहूयते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य सैन्यकार्याणि अन्तर्राष्ट्रीयसमुदायस्य प्रबलनिन्दां प्रेरितवन्तः । संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः उच्चस्तरीयसमागमे अनेकेषां देशानाम् प्रतिनिधिभिः सर्वसम्मत्या इजरायलस्य कार्येषु असन्तुष्टिः प्रकटिता तेषां मतं यत् इजरायलस्य कार्याणि अन्तर्राष्ट्रीयन्यायस्य मानवीयकानूनस्य च उल्लङ्घनं कुर्वन्ति, लेबनानस्य शान्तिं पदाति, सर्वयुद्धस्य खतरनाकक्षेत्रे धक्कायन्ति च। विशेषतः पश्चिमतटे बमप्रहारः, गाजापट्टिकायाः ​​विनाशः च इजरायल्-देशस्य प्रति विश्वस्य व्यवहारः अधिकं क्रूरः अभवत् ।

तेषु मिस्रस्य उपप्रधानमन्त्री विदेशमन्त्री च आयमन सफादी स्वस्य क्रोधं चिन्ता च सर्वाधिकं तीक्ष्णतया प्रकटितवन्तौ। सः स्पष्टतया अवदत् यत् इजरायल्-देशः गाजा-पट्टिकां नष्टवान्, पश्चिमतटे बम-प्रहारं करोति, लेबनान-देशं पदाति, सम्पूर्णं क्षेत्रं सर्वाङ्गयुद्धे धकेलति च इति तस्मिन् एव काले सफादी इजरायल-सर्वकारेण अन्तर्राष्ट्रीय-कानूनस्य मानवीय-कानूनस्य च उल्लङ्घनं कृतम् इति बोधितं, अन्तर्राष्ट्रीय-समुदायं च एतत् संकटं निवारयितुं, संघर्षस्य वर्धनं निवारयितुं च आह्वानं कृतवान्

इराणस्य विदेशमन्त्री सेय्यद् अब्बास अरघ्ची अपि इजरायलस्य कार्याणां घोरं निन्दां कृतवान् । सः मन्यते यत् इजरायल् यत् करोति तत् आतङ्कस्य, विध्वंसस्य च दुष्टं कार्यम् अस्ति, ते च अस्मिन् कार्ये तेषां समर्थनार्थं अमेरिकादेशस्य गणनां कुर्वन्ति। अरघ्ची पुनः एकवारं इजरायल-सर्वकारेण स्वस्य अपराधानां उत्तरदायित्वं वहितव्यं, तस्य सहभागितायाः रूपेण अमेरिका-देशस्य भूमिकां उपेक्षितुं न शक्नोति इति बोधितवान् ।

सऊदीविदेशमन्त्री फैसल बिन् फरहान अल सऊदः प्यालेस्टिनीराज्यस्य स्थापनायां स्वस्य दृढविश्वासं पुनः उक्तवान् तथा च प्यालेस्टिनीजनानाम् स्वातन्त्र्यस्य आत्मनिर्णयस्य च अधिकारस्य समर्थनं कृतवान्।

तुर्कीदेशस्य विदेशमन्त्री हकन फिदानः तत्कालं युद्धविरामं, निरोधितानां आदानप्रदानं, इजरायलस्य गाजापट्टिकातः निवृत्तिः, प्यालेस्टिनीयानां कृते निर्बाधरूपेण मानवीयसहायता च आह्वयत्।

मध्यपूर्वे युद्धं बहुवर्षेभ्यः प्रचलति अयं द्वन्द्वः पुनः अस्मिन् क्षेत्रे नाजुकशान्तिस्थितिं प्रकाशयति यत् विश्वशान्तिनिर्वाहः महत्त्वपूर्णः विषयः अस्ति, अन्तर्राष्ट्रीयसमुदायस्य संयुक्तप्रयत्नानाम् आवश्यकता वर्तते शान्तिप्रक्रियायाः प्रचारार्थं जनानां कृते शान्तिं च आनेतुम्।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत