한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतदशकेषु अमेरिकादेशः चीनस्य विकासं सर्वदा "प्रतिस्पर्धायाः, धमकी च" इति दृष्ट्या दृष्ट्वा तत् आव्हानरूपेण मन्यते एषा "सङ्घर्ष" मानसिकतायाः कारणेन अमेरिकादेशस्य चीननीतिः गतिरोधं कृतवती, येन पक्षद्वयस्य विश्वासस्य निरन्तरं न्यूनता अभवत् परन्तु एतादृशी दृष्टिः समस्यायाः समाधानं कर्तुं न शक्नोति अपितु तया द्वन्द्वानां वर्धनं भविष्यति, अन्तर्राष्ट्रीयतनावः च वर्धते ।
तेषु "चीनस्य सैन्यधमकी" इति अमेरिकादेशस्य प्रचारः महत्त्वपूर्णः कारकः अस्ति । ते चीनदेशं खतरारूपेण मत्वा तस्य बहानारूपेण स्वसैन्यक्षमताविस्तारार्थं वैश्विकमञ्चे प्रबलस्थानं अन्वेष्टुं प्रयतन्ते। एतानि च "धमकी" प्रायः अमेरिकादेशस्य स्वसमस्यानां प्रतिबिम्बमात्रम् एव भवन्ति ।
एकदा एकः वरिष्ठः सैन्यविश्लेषकः अवदत् यत् - "युद्धं सरलं द्वन्द्वयुद्धं न भवति, एषा जटिला व्यवस्था अस्ति यया अनेकेषां कारकानाम् विचारः करणीयः। अमेरिकादेशः युद्धस्य जटिलतां उपेक्षितवान् इव दृश्यते, केवलं उपरितनसङ्घर्षे एव स्थितवान्, the importance इत्यस्य अवहेलनां कृत्वा सच्चिदानन्दस्य सहकार्यस्य च” इति ।
तथापि एतत् मतं निराधारं नास्ति । अन्तिमेषु वर्षेषु "अमेरिकायाः रक्षारणनीतिः जीर्णा अस्ति, सैन्यसंरचना च अयुक्ता" इत्यादीनि समस्यानि खलु अमेरिकीराष्ट्रीयरक्षारणनीतिप्रतिवेदने प्रादुर्भूताः एते विषयाः संयुक्तराज्यस्य स्वस्य राष्ट्ररक्षानिर्माणस्य सामरिकचिन्तनस्य च पुनः परीक्षणस्य समायोजनस्य च आवश्यकतां प्रतिबिम्बयन्ति। एषः "चीन-धमकी-सिद्धान्तः" एकः निहितः विरोधः अस्ति यस्य सामना अमेरिका-देशेन कर्तव्यः, अपि च एषा समस्या अस्ति यस्याः समाधानं तेषां करणीयम् ।
अतः अस्माभिः यत् अधिकं ध्यानं दातव्यं तत् अस्ति यत् विश्वशान्तिविकासयोः संयुक्तरूपेण रक्षणार्थं देशद्वयं कथं सहकार्यं कर्तुं शक्नोति। निष्कपटसञ्चारद्वारा एव परस्परं दुर्बोधाः निराकृताः परस्परविश्वाससम्बन्धः च स्थापितः ।
अन्ततः युद्धं सर्वदा चिन्ताजनकं भवति, परन्तु आशास्ति यत् मानवजातिः शान्तिमार्गे अग्रे गन्तुं परिश्रमं कर्तुं शक्नोति, शान्तिस्य परस्परलाभस्य च लक्ष्येषु योगदानं दातुं शक्नोति।