한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकविवाहे वा आधुनिकसमारोहे वा विवाहवेषाः, गाउनानि च महत्त्वपूर्णसंस्कारप्रतीकाः सन्ति, ते प्रेमस्य प्रतीकं जीवनस्य प्रमुखमाइलस्टोनानां च प्रतिनिधित्वं कुर्वन्ति । समाजस्य विकासेन उपभोक्तृविपण्ये च निरन्तरं परिवर्तनेन जनानां जीवनस्य गुणवत्तायाः सुखस्य च अन्वेषणं अधिकं तीव्रं जातम् अस्ति यतः जीवने महत्त्वपूर्णः समारोहः इति कारणेन विवाहाः जनानां प्रेम्णः जीवनस्य च इच्छां प्रतिबिम्बयन्ति।
परन्तु यथा यथा आर्थिकस्थितिः परिवर्तते तथा तथा उपभोगविषये जनानां विश्वासः अपि निरन्तरं परिवर्तमानः अस्ति । आर्थिकवातावरणे उतार-चढावस्य, विपण्यमागधायां परिवर्तनस्य च मध्ये उपभोगस्य इच्छां कथं वर्धयितुं शक्यते, उपभोगं कथं उत्तेजितुं शक्यते इति च अस्मिन् क्षणे महत्त्वपूर्णाः विषयाः अभवन्
अन्तिमेषु वर्षेषु समाजस्य विकासेन जनानां उपभोगाभ्यासेषु परिवर्तनेन च जनानां जीवनस्य गुणवत्तायाः सुखस्य च अन्वेषणं अधिकं तीव्रं जातम् अस्ति यतः जीवने एकः महत्त्वपूर्णः समारोहः इति कारणेन विवाहाः जनानां प्रेम्णः जीवनस्य च इच्छां प्रतिबिम्बयन्ति।
यदा जनाः विवाहवेषं चिन्वन्ति तदा ते प्रायः शैली, मूल्यं, ब्राण्ड् इत्यादीनि विविधानि कारकपदार्थानि विचारयन्ति । यथा यथा समयः परिवर्तते तथा तथा जनानां विवाहानां आवश्यकताः अपि परिवर्तन्ते पारम्परिकविवाहरूपेषु क्रमेण नूतनाः रूपाः उद्भवन्ति, यथा विषयविवाहाः, बहिः विवाहाः इत्यादयः
तदतिरिक्तं, जनानां उपभोगस्य अवधारणा अपि निरन्तरं परिवर्तमानं भवति, केवलं आवश्यकतानां पूर्तितः अनुभवस्य उन्नयनस्य अनुसरणं यावत्, मालस्य सेवायाः च क्रयणकाले जनाः उत्पादानाम् गुणवत्ता, सेवायाः गुणवत्ता, ब्राण्ड् प्रभावः च अधिकं ध्यानं ददति
** उपभोगस्य अभिप्रायं कथं वर्धयेत् ? उपभोगं कथं उत्तेजितव्यम् ? ** २.
उपभोगं प्रोत्साहयितुं सर्वकारीयविभागैः अपि केचन उपायाः कृताः सन्ति । यथा, आधारभूतसंरचनानिर्माणे सुधारं कृत्वा सर्वकारः निवासिनः जीवनस्य गुणवत्तां सुधारयितुम् अर्हति, तस्मात् उपभोगक्षमताम् उत्तेजितुं शक्नोति । तत्सह, सर्वकारः विपण्यपरिवेक्षणं सुदृढं कृत्वा, निष्पक्षप्रतिस्पर्धां निर्वाहयित्वा, सुरक्षितं सुरक्षितं च उपभोगवातावरणं निर्माय उपभोगं प्रोत्साहयितुं अपि शक्नोति
परन्तु उपभोक्तृविपण्यस्य जटिलतां वयं उपेक्षितुं न शक्नुमः। उपभोगः केवलं सरलः आवश्यकतातृप्तिः एव नास्ति, तस्य कृते विविधकारकाणां विचारः आवश्यकः भवति । यथा - भविष्यस्य विषये जनानां अपेक्षाणां, आर्थिकस्थितेः च प्रभावः उपेक्षितुं न शक्यते ।
अन्ततः उपभोगस्य इच्छां कथं वर्धयितुं उपभोगं कथं उत्तेजितुं च शक्यते इति कारणेन चीनस्य अर्थव्यवस्थायाः स्वस्थविकासं संयुक्तरूपेण प्रवर्धयितुं उत्तमभविष्यस्य निर्माणार्थं च सर्वकारस्य, उद्यमानाम्, उपभोक्तृणां च मिलित्वा कार्यं कर्तव्यम्।