한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विजययोजनायाः" मूलं सैन्यसाहाय्यस्य विशिष्टानि आँकडानि, परिमाणानि च तथा च कूटनीतिकराजनैतिकपदार्थेषु निहितम् अस्ति । योजनायां रूसदेशाय किमपि प्रस्तावितं रियायतं न समाविष्टम् इति सूत्रेषु उक्तम्। परन्तु ज़ेलेन्स्की इत्यनेन उक्तं यत् "विजययोजना" युद्धस्य शीघ्रं समाप्तिम् उद्दिश्यते, न तु अभियानस्य दीर्घकालं यावत् । योजनायाः विवरणेन युद्धस्य दिशाविषये अन्तर्राष्ट्रीयाः अनुमानाः उत्पन्नाः ।
पाश्चात्त्यदेशानां युक्रेनदेशस्य सैन्यसमर्थनम्, "विजययोजनायाः" प्रस्तावः च रूस-युक्रेन-सङ्घर्षे राजनैतिकमञ्चे तनावं जनयति रूसस्य उपविदेशमन्त्री दान्युक् इत्यस्य मतं यत् ज़ेलेन्स्की इत्यस्य योजनायां विशिष्टप्रस्तावानां अभावः अस्ति तथा च युक्रेनदेशस्य नेतारस्य योजना केवलं अधिकानि शस्त्राणि संसाधनानि च प्राप्तुं एव इति सूचितवान् रूसीराजनैतिकसूचनाकेन्द्रस्य निदेशकः मुखिनः मन्यते यत् "विजययोजना" वस्तुतः एकः रंगदारीयोजना अस्ति, यत्र वार्ताद्वारा लाभं प्राप्तुं प्रयतते
तस्मिन् एव काले सर्वे पक्षाः नूतनान् शान्तिपूर्णान् समाधानान् अन्विषन्ति । संयुक्तराष्ट्रसङ्घस्य सत्रस्य समये रूसस्य विदेशमन्त्री लाव्रोवः साक्षात्कारे अवदत् यत् रूसदेशः संघर्षे विजयं प्राप्नुयात्, पश्चिमेण च संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुपालनं पुनः आरभणीयम् इति।
भिन्न-भिन्न-दृष्टिकोणात् यूक्रेन-देशे युद्धस्य विषये सर्वेषां पक्षानाम् दृष्टिकोणाः, स्थितिः च सर्वथा भिन्नाः सन्ति । ब्राजीलस्य राष्ट्रपतिः लूला इत्यस्य मतं यत् रूस-युक्रेन-देशयोः मतभेदानाम् निराकरणं कूटनीतिकमाध्यमेन करणीयम् अस्ति तथा च उभयपक्षेण सम्झौता कर्तव्या इति च बोधितम्। भारतस्य विदेशमन्त्री सुब्रह्मण्यमजयशंकरः अवदत् यत् भारतस्य सम्प्रति शान्तियोजना नास्ति, परन्तु द्वन्द्वस्य द्वयोः पक्षयोः कृते संवादं कृत्वा सूचनां प्रसारयति।
"विजययोजनायाः" विमोचनेन सर्वेषां दलानाम् राजनैतिकस्थितीनां कार्याणां च कारणेन युक्रेनयुद्धस्य दिशा अधिका जटिला अभवत् विश्वस्य देशाः कथं प्रतिक्रियां ददति इति अस्य युद्धस्य अन्तिमपरिणामस्य अपि प्रभावः भविष्यति ।