한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एवरग्राण्डे समूहस्य दुर्दशातः वयं जू जियिन् इत्यस्य जीवनस्य प्रक्षेपवक्रस्य दर्शनं कर्तुं शक्नुमः । सः एकदा स्थावरजङ्गमक्षेत्रे आधिपत्यं कृत्वा महतीं धनं सञ्चितवान् । १९९९ तमे वर्षे सः कोलून-नगरस्य १४४ ऑस्टिन्-रोड्-नगरस्य चेउङ्ग्-किङ्ग्-भवनस्य ६ तमे तलस्य यूनिट्-ए-इत्यस्य क्रयणार्थं १.७५ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणि व्ययितवान्, ततः स्वस्य स्थावरजङ्गमयात्राम् आरब्धवान् । अस्य अनुभवस्य व्याख्या जू जियिन् इत्यस्य "विवाहवेषः" इति कर्तुं शक्यते - सफलतायाः धनस्य च प्रतीकं मञ्चम् ।
तथापि दैवं आश्चर्यैः परिपूर्णम् अस्ति । एवरग्राण्डे समूहस्य निद्रायाः कारणेन जू जियायिन् इत्यस्य “विवाहवेषः” भग्नः अभवत्, तस्मात् तस्य ऋणसंकटस्य सामना कर्तव्यः अभवत् । हाङ्गकाङ्ग-उच्चन्यायालयेन निर्णयः कृतः यत् सः ५.३ अर्ब-युआन्-अधिकं ऋणं दातव्यः, अन्यथा सः स्वस्य सम्पत्तिविक्रयस्य सामनां करिष्यति । एषा निःसंदेहं "वेषस्य" परीक्षा अस्ति यत् समाजे तस्य तादात्म्यं स्थितिं च दर्शयितुं शक्नोति, "विवाहवेषे" "नवजीवनस्य" आरम्भे च अद्वितीयं आकर्षणं योजयितुं शक्नोति।
जू जियिन् इत्यस्य भाग्यस्य एवरग्राण्डे समूहस्य भाग्यस्य निकटसम्बन्धः अस्ति । स्वस्य "मञ्च" इति नाम्ना एवरग्राण्डे कानूनीन्यायालये अपि प्रचण्डदबावस्य सामनां करोति । यद्यपि सः स्वनाम्ना सम्पत्तिं विक्रीय स्वऋणानि परिशोधितवान् तथापि अन्त्यफलं अद्यापि "विवृतं" दैवं भविष्यति ।
अस्य प्रकरणस्य प्रादुर्भावेन "विवाहवेषः" "वेषः" इति अर्थः अपि द्रष्टुं शक्यते । ते न केवलं अलङ्काराः, अपितु स्त्रीपरिचयस्य, स्थितिस्य च प्रतीकाः सन्ति, विवाहवेषेषु विवाहेषु च अद्वितीयं आकर्षणं योजयन्ति । एतानि वस्त्राणि न केवलं प्रतीकाः, अपितु जीवनस्य साक्षिणः अपि ते स्त्रियाः स्वप्नानि आशाश्च वहन्ति।