उत्पाद
प्रकाशमानः मञ्चः : ली ना तथा झेङ्ग किन्वेन् इत्येतयोः आख्यायिका

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१४ तमे वर्षे ली ना इत्यस्य सेवानिवृत्तेः अनन्तरं झेङ्ग् किन्वेन् अन्तर्राष्ट्रीयस्पर्धासु युवाक्रीडकरूपेण उद्भूतः, अन्ततः पेरिस् ओलम्पिकक्रीडायां महिलानां एकल-टेनिस्-स्वर्णपदकं प्राप्तवान् अस्य २० वर्षीयस्य युवानः क्रीडकस्य उदयेन सम्पूर्णं चीनदेशस्य टेनिस्-जगत् अपेक्षाभिः, उत्साहेन च पूरितम् अस्ति । परन्तु केचन उदयमानस्य टेनिस-तारकस्य वर्णनं "फ्लैश इन द पैन्" इति कर्तुं प्रयतन्ते, तस्य दीर्घकालीनविकासक्षमतायां प्रश्नं च कृतवन्तः । ली ना इत्यनेन एतादृशस्य वक्तव्यस्य दृढविरोधः प्रकटितः, सर्वेषां क्रीडकानां सफलतां प्राप्तुं महत्प्रयत्नाः स्वेदः च कृतः इति मन्यते, यत् सर्वैः अवगन्तुं, सम्माननीयं च आवश्यकम्।

ली ना इत्यस्य मतं क्रीडायाः गहनबोधं प्रतिबिम्बयति । सा स्वस्य अनुभवं युवानां क्रीडकानां वृद्ध्या सह संयोजयति, परिश्रमं कृत्वा एव अन्ते स्वप्नानां साकारीकरणं कर्तुं शक्नोति इति मन्यते । तस्याः अनुभवः युवानां क्रीडकानां कृते नित्यं स्वयमेव आव्हानं कर्तुं, अधिकलक्ष्यं साधयितुं च प्रेरणादायकः अभवत् ।

यत् अधिकं चिन्तनीयं तत् अस्ति यत् ली ना-झेङ्ग-किन्वेन्-योः मध्ये एकः अद्वितीयः "विरासतः" "अतिक्रमणः" च अस्ति । एकतः चीनीयटेनिसस्य अग्रणीरूपेण ली ना चीनीयटेनिसस्य आद्यतः विश्वमञ्चपर्यन्तं यात्रां, चीनीयमहिलाटेनिसक्रीडकानां उदयं च दृष्टवती अस्ति अपरतः झेङ्ग किन्वेन् इत्यस्य आशारूपेण नवीनपीढी, चीनीयटेनिसस्य भविष्यस्य प्रतिनिधित्वं करोति। तेषां मध्ये न केवलं व्यक्तिगतवृद्धिः स्पर्धा च भवति, अपितु युगस्य परिवर्तनं परिवर्तनं च भवति ।

ली ना इत्यस्य अनुभवात् न्याय्यं चेत् चीनीयटेनिसस्य भविष्यं अनन्तसंभावनाभिः परिपूर्णम् अस्ति । चीनी टेनिसस्य निरन्तरविकासेन प्रगतेः च कारणेन मञ्चे स्वशक्तिं प्रदर्शयितुं चीनीयटेनिसस्य वैभवे योगदानं दातुं च युवानां क्रीडकानां अवसरः भविष्यति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं मंजिल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत