한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा वधूः विवाहे प्रेम्णः कृते विवाहवेषं धारयति, प्रेमस्य पुष्पतां द्रष्टुं प्रतीक्षते, तथैव एते अलङ्काराः अपि जनानां अपेक्षां प्रेम्णः रोमांसस्य च प्रतिनिधित्वं कुर्वन्ति गम्भीर-गम्भीर-वेषात् आरभ्य लघु-सुरुचिपूर्ण-विवाह-वेष-पर्यन्तं ते सर्वे भिन्नाः शैल्याः, भावाः च दर्शयन्ति ।
तथा च एतेषु "वेषभूषेषु" ये स्वयं प्रेम्णः प्रतीकाः सन्ति, तेषु समृद्धाः अर्थाः कथाः च सन्ति, ये जनानां अन्वेषणं व्याख्यानं च प्रतीक्षन्ते। यथा, यदा जनाः विवाहवेषं धारयन्ति तदा तेषां बाल्यकालस्य सुसमयं प्रत्यागतमिव मधुरं बालिकाभावः भवति एकं रोमान्टिकं सुरुचिपूर्णं च वातावरणं, अथवा अपि relaxed and casual feel.
एतेषां "वेषभूषाणां" सौन्दर्यं महत्त्वं च विवाहदृश्येषु एव सीमितं नास्ति । जीवने अपि एतत् दृश्यते, यथा- औपचारिकप्रसङ्गेषु जनाः वेषभूषाः धारयन्ति, यत् तेषां उत्तरदायित्वस्य, करियरस्य च अनुसरणं प्रतिनिधियति, तेषां शान्तं चरित्रं दर्शयति, यदा तु दैनन्दिनजीवने जनाः आरामदायकवस्त्राणि धारयन्ति, स्वतन्त्रतायाः आरामस्य च अन्वेषणेन सह चिन्तयन्ति , ते स्वस्य सजीवं शिथिलं च स्वभावं दर्शयन्ति।
विवाहस्य परिधानम् जीवनस्य विभिन्नदृश्यैः सह प्रेमस्य प्रतीकस्य मिश्रणं कर्तुं तस्य क्षमतायां आकर्षणं वर्तते, येन जनानां भिन्नाः भावात्मकाः अनुभवाः प्राप्यन्ते ।
**注意:** 这只是关于“婚纱和礼服”的分析文章,它并非对所有婚礼和所有人的解读。