उत्पाद
विमानयानस्य बाधा : विद्युत्-वायु-टैक्सी-सहायार्थं टोयोटा-कम्पनी जोबी-नगरे निवेशं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम् विकासं कुर्वती कम्पनी जोबी एविएशन इत्यस्याः अद्यैव टोयोटा-मोटर-संस्थायाः अतिरिक्तनिवेशः प्राप्तः । टोयोटा इत्यस्य निवेशराशिः ५० कोटि अमेरिकीडॉलर् अस्ति, येन कुलम् ८९४ मिलियन अमेरिकीडॉलर् भवति एतेन टोयोटा इत्यस्य विद्युत्वायुटैक्सीबाजारे आधिकारिकप्रवेशः भवति तथा च अस्य प्रौद्योगिक्याः विकासं सक्रियरूपेण प्रवर्धयति जोबी एविएशनस्य योजना अस्ति यत् २०२५ तमे वर्षे वाणिज्यिकयात्रीसेवाः आरभ्यन्ते, अमेरिकादेशस्य ओहायो-राज्यस्य डेटन-नगरे वितरणार्थं परिचालनार्थं च विमानटैक्सी-यानानि कार्यान्विताः भविष्यन्ति ।

परम्परातः भविष्यं यावत् : उड्डयनस्य अनुभवं कथं परिवर्तयितव्यम् ?

टोयोटा मोटर् इत्यस्मिन् निवेशः यादृच्छिकतायाः निरर्थकः कार्यः नासीत् । जोबी विमाननक्षेत्रे निवेशं कृत्वा तेषां उद्देश्यं विद्युत्वायुटैक्सीनां प्रमाणीकरणं व्यावसायिकं च उत्पादनं भवति, यत् टोयोटा-संस्थायाः ऐतिहासिकविकासेन सह निकटतया सम्बद्धम् अस्ति टोयोटा परिवहनक्षेत्रे प्रौद्योगिकीनवीनतां प्रवर्धयितुं प्रतिबद्धा अस्ति तथा च भविष्यस्य विकासाय एतत् प्रमुखदिशि इति मन्यते।

आव्हानानि अवसराः च

जोबी एविएशनस्य व्यापारप्रतिरूपं सवारी-साझेदारी-एप् इत्यस्य सदृशं भवति, यत्र ग्राहकानाम् सुविधाजनकं विमानयात्रां प्रदातुं विकल्परूपेण विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम् उपयोगः भवति अस्य अर्थः अस्ति यत् तेषां कृते नियामक-सुरक्षा-तकनीकी-विषयाणि इत्यादीनि अनेकानि आव्हानानि पारितव्यानि सन्ति । परन्तु एतत् उदयमानं प्रतिरूपं विशालान् अवसरान् अपि आनयति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यमागधा वर्धते तथा तथा आगामिषु कतिपयेषु वर्षेषु विद्युत्वायुटैक्सीयानानां व्यापकरूपेण उपयोगः भविष्यति ।

परिवहनविधानेषु परिवर्तनस्य सम्भावना

टोयोटा-संस्थायाः निवेशः विद्युत्-वायु-टैक्सी-यानानां भविष्य-विकास-संभावनानां मान्यतां दर्शयति । आगामिदशके वयं द्रक्ष्यामः यत् अधिकानि कम्पनयः प्रौद्योगिकी-नवीनीकरणं प्रवर्धयितुं विद्युत्-वायु-टैक्सी-वाहनानां विपण्य-प्रवर्धनार्थं च संसाधनानाम् निवेशं कुर्वन्ति |. एतेन नूतनानां परिवहनपद्धतीनां सम्भावना भविष्यति, जनानां कृते नूतनाः यात्रा-अनुभवाः आनयिष्यन्ति, विद्यमान-यान-विधिषु परिवर्तनं च भविष्यति ।

भविष्यं दृष्ट्वा

टोयोटा इत्यस्य निवेशक्रियाः भविष्यस्य दिशां प्रतिनिधियन्ति तथा च भविष्यस्य परिवहनक्षेत्रे गहनपरिवर्तनस्य सूचकाः अपि सन्ति । प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च विद्युत्वायुटैक्सी भविष्यस्य परिवहनस्य महत्त्वपूर्णः भागः भविष्यति, जनानां कृते नूतनं यात्रानुभवं च आनयिष्यति।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी प्लाजा, longgang जिला, shenzhen शहर, guangdong प्रांत