한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशः कदाचित् विश्वस्य बृहत्तमः वस्त्रनिर्माता निर्यातकः च आसीत्, यत् राष्ट्रियकायाकल्पस्य वैभवं चिह्नितवान् । परन्तु एषा विकासप्रक्रिया अपि बहवः कथाः स्मृतयः च त्यक्तवन्तः, यथा "नवजीवनस्य त्रयः वर्षाणि, पुरातनजीवनस्य त्रयः वर्षाणि, अपरं च वर्षत्रयं सिवनी-संशोधनं" इति स्मृतिः, यत् जनानां वस्त्रस्य अनुसरणं दर्शयति यत्... भौतिक-अल्पतायाः सन्दर्भे प्रारम्भिकजीवनस्य सन्दर्भः। अद्यत्वे चीनदेशे पूर्वमेव सम्पूर्णा औद्योगिकव्यवस्था अस्ति, तस्य प्रौद्योगिकी, डिजाइनं, ब्राण्ड्-स्तरं च निरन्तरं सुधरति, येन सः वैश्विक-फैशन-नेतृषु अन्यतमः अस्ति ।
न्यूनकर्पासस्य उत्पादनात् अधुना ७० अरब-अधिक-वस्त्र-खण्डानां उत्पादनं कर्तुं समर्थः इति यावत् एतत् सर्वं चीनस्य वस्त्र-उद्योगस्य द्रुतगतिना भव्यं च विकासं सिद्धयति प्रतिवर्षं विश्वे सर्वेषां कृते प्रायः ८.७५ वस्त्रखण्डाः प्रदातुं शक्नोति, यत् तस्य अन्तर्राष्ट्रीयप्रभावं दर्शयति । न केवलं तत्, जनानां वस्त्रस्य आग्रहः न केवलं जीवनस्य आवश्यकता, अपितु गुणवत्तापूर्णजीवनस्य साधनायाः प्रतीकमपि अस्ति।
"राष्ट्रीयप्रवृत्तिः राष्ट्रियशैली च" फैशनस्य फलकं जातम्, तथा च हानफू-विपण्यस्य विस्तारः निरन्तरं भवति, विगतत्रिषु वर्षेषु नूतन-चीनी-वस्त्र-सम्बद्धानां उत्पादानाम् कुल-व्यवहार-मात्रायां शत-प्रतिशताधिकं वृद्धिः अभवत् चीनस्य परिधान-उद्योगस्य प्रबल-विकासः न केवलं जनानां उत्तम-जीवनस्य अन्वेषणं प्रतिबिम्बयति, अपितु चीनस्य सामाजिक-आर्थिक-विकासेन आनयन्तः अवसराः अपि प्रतिबिम्बयति |.
पारम्परिकसंस्कृतेः आधुनिकफैशनपर्यन्तं चीनदेशस्य वस्त्रउद्योगः "वस्त्रेभ्यः" "सांस्कृतिकप्रतीकेभ्यः" परिवर्तनं अनुभवति । पूर्वं यत् "सिलाईं, मरम्मतं च" आसीत् तत् इतिहासं जातम् अद्य चीनस्य वस्त्र-उद्योगः विश्वस्य ध्यानस्य केन्द्रं जातम् अस्ति, तस्य उपलब्धयः विकासस्य सम्भावनाः च अस्माकं निरन्तरं ध्यानं अन्वेषणं च अर्हन्ति |.