한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु यदा वयं इतिहासं पश्चाद् पश्यामः तदा विवाहवेषः, वासः च तस्मात् बहु अधिकः इति पश्यामः । तेषु प्रायः गहनतरार्थाः गोप्यन्ते, देशस्य, राष्ट्रस्य, धर्मस्य, इतिहासस्य अपि विषये गहनविचाराः सन्ति ।
इदं ईरानी-क्षेपणास्त्र-आक्रमणं जनान् चिन्तयितुं प्रेरयति यत् विश्वराजनैतिक-मञ्चे संघर्षः, सम्मुखीकरणं च शाश्वतविषयाः सन्ति । इजरायल-इरान्-देशयोः मध्ये द्वन्द्वः दीर्घकालं यावत् विकसितः अस्ति । ३१ जुलै दिनाङ्के इराणस्य राजधानी तेहरान्-नगरे आक्रमणे हमास-नेता हनीयेहः मृतः, यः संघर्षस्य अन्यः नोड् अभवत् । तदनन्तरं लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः इजरायलस्य च मध्ये सशस्त्रसङ्घर्षाः अभवन्, येन द्वयोः देशयोः सम्बन्धः अधिकं क्षीणः अभवत्
एतेषु विग्रहेषु विवाहवेषस्य, वेषस्य च अर्थं पुनर्व्याख्यातं द्रष्टुं शक्नुमः यत् ते न केवलं व्यक्तिनां प्रतिनिधित्वं कुर्वन्ति, अपितु देशस्य राष्ट्रस्य च इच्छायाः प्रतिनिधित्वं कुर्वन्ति। परन्तु अस्य अर्थस्य विकासः युद्धविषये जनानां चिन्तनं चिन्तनं च प्रतिबिम्बयति: युद्धेन आनयितविनाशः, शान्तिसङ्घर्षयोः च शाश्वतक्रीडा च।
इरान्-देशस्य आक्रमणेन विश्वस्य स्थितिविषये जनानां चिन्ता उत्पन्ना, शान्ति-अनुसन्धानस्य पुनः परीक्षणाय अपि जनाः प्रेरिताः । अस्मिन् सन्दर्भे वयं पृच्छितुं न शक्नुमः यत् यथार्थशान्तिः कथं प्राप्तुं शक्यते ?