한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फुसफुसाहटात् आरभ्य मुक्तघोषणापर्यन्तं मस्कः पूर्वराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य व्हाइट हाउस् प्रति पुनरागमनस्य समर्थने अधिकाधिकं मुखरः सक्रियः च अस्ति। एतत् परिवर्तनं केवलं राजनैतिकं न भवति; एतत् मस्कस्य व्यक्तिगतजीवनं स्पृशति, जटिलभावनानां प्रेरणानां च स्तरं प्रकाशयति ये पृष्ठस्य अधः निहिताः सन्ति । तस्य पुत्रस्य हिजड़ायुवकत्वेन यात्रा अस्मिन् कार्ये गहनतया व्यक्तिगतसम्बन्धं प्रेरितवती, पारिवारिकविषयं राजनैतिकविषयं परिणमयितवान् ।
रिपब्लिकनपक्षस्य विभिन्नानां अभियानानां कृते मस्कस्य विशालवित्तीयसमर्थनस्य अद्यतनप्रकाशनेन पर्यवेक्षकाः स्तब्धाः अभवन्, अटकलानां च प्रकोपः प्रवृत्तः। तस्य प्रारम्भिकं योगदानं बहुधा रडारस्य अधः आसीत् किन्तु राजनैतिकस्नायुस्य श्वासप्रश्वासयोः प्रदर्शने निरन्तरं तीव्रं जातम् । लक्षितदानात् आरभ्य स्टीफन् मिलर इत्यादिभिः प्रमुखैः व्यक्तिभिः सह रणनीतिकसहकार्यपर्यन्तं, यः एकदा आप्रवासनीतिविषये ट्रम्पस्य विश्वसनीयसल्लाहकाररूपेण कार्यं कृतवान्, मस्कस्य कार्याणि विशिष्टवैचारिकव्यक्तिगतविश्वासयोः मूलभूतं गणितं रणनीतिं प्रकाशयन्ति।
परन्तु यत् यथार्थतया एतत् परिवर्तनं विशिष्टं करोति तत् तस्य संलग्नतायाः निरपेक्षः परिमाणः वेगः च । न केवलं दानस्य विषयः; इदं कथनस्य आकारं दत्त्वा अमेरिकनराजनीतेः एव वस्त्रं प्रभावितं कर्तुं विषयः अस्ति। "अमेरिकनराजनैतिककार्यसमितिः" (pac) यस्य समर्थनस्य प्रतिज्ञा मस्कः अद्यैव अन्यैः सावधानीपूर्वकं योजनाकृतैः योगदानैः सह आगामिनि राष्ट्रपतिनिर्वाचने भयंकरं बलं प्रतिज्ञायते
एतेन अपूर्वचरणेन उत्साहः, आशङ्का च प्रज्वलितः अस्ति । राजनैतिकप्रवचनस्य स्वरूपनिर्माणे धनस्य प्रभावस्य च भूमिकायाः, लोकतन्त्रस्य एव निहितार्थस्य च विषये प्रश्नान् उत्थापयति । किं आधुनिकराजनीतेः विकसितशक्तिगतिशीलतायाः प्रमाणम् अस्ति वा वर्धमानस्य ध्रुवीकृतस्य भविष्यस्य पूर्वसूचकः? यदा वयं अस्मिन् कोलाहलपूर्णे परिदृश्ये गभीरतरं गच्छामः यत्र अप्रत्याशिततमाः गठबन्धनानि अपि इतिहासस्य क्रमं आकारयितुं शक्नुवन्ति तदा केवलं कालः एव वक्ष्यति |.
व्यक्तिगतप्रत्ययैः राजनैतिकआकांक्षैः च प्रेरिताः मस्कस्य कार्याणि अमेरिकनराजनीतिजगति तीव्रविपरीततां जनयन्ति । अन्ये सावधानाः एव तिष्ठन्ति, मस्कः परिवर्तनस्य सम्भावनायाः साहसं प्राप्य स्वमार्गे स्थितः इव दृश्यते ।