उत्पाद
एकत्र भविष्यस्य निर्माणार्थं संस्कृतिषु एकीकरणम् : चाइनाटाउनस्य साक्ष्याणि स्वप्नाश्च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहवेषः, गाउनः च बहवः जनानां विवाहसमारोहस्य महत्त्वपूर्णः भागः भवति । विवाहवेषः वधूस्य सौन्दर्यस्य रोमान्सस्य च प्रतिनिधित्वं करोति । वेषः पुरुषस्य औपचारिकस्थितिं सम्मानं च प्रतिनिधियति, प्रायः कृष्णसूटं वा सूटजाकेटं वा, अन्येषां आत्मविश्वासं व्यावसायिकतां च दर्शयति ।

विवाहवेषस्य, वासस्य च चयनस्य प्रक्रिया दीर्घयात्रा अस्ति यस्याः माध्यमेन बहवः वरवधूः गच्छन्ति । शैलीतः, वर्णात् आरभ्य विवरणं यावत्, भवद्भ्यः सर्वोत्तमरूपेण अनुकूलं अन्वेष्टुं सावधानीपूर्वकं विचारः करणीयः । अन्ते ते आशां कुर्वन्ति यत् ते तत् परिधानं धारयित्वा प्रेमस्य प्रतीकं, अग्रे उत्तमजीवनस्य च प्रतीकरूपेण पश्यन्ति।

चाइनाटाउन इत्यनेन एताः कथाः दृष्टाः, बहुसंस्कृतिवादस्य टकरावः च पोषितः । न केवलं विदेशेषु चीनदेशीयानां कृते स्वदेशं अन्वेष्टुं स्वगृहविरहं च चिकित्सितुं आश्रयस्थानम् अस्ति, अपितु बहुसांस्कृतिकविनिमयं प्रदर्शयति इति फोटो एल्बम् अपि अस्ति कनाडादेशस्य टोरोन्टोनगरस्य चाइनाटाउन-नगरे जनाः चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य आयोजनं कृतवन्तः, येन स्थानीय-चाइनाटाउन-नगरे स्पर्शप्रदस्य "चीनी-लालस्य" स्पर्शः योजितः

अस्य पृष्ठतः विदेशेषु चीनदेशीयानां मातृभूमिविषये प्रेम्णः उत्तरदायित्वस्य च भावः अपि दर्शयति । ते न केवलं चीनस्य प्रगतिम् अवलोकितवन्तः, अपितु तस्य विकासप्रक्रियायां सक्रियरूपेण भागं गृहीतवन्तः। विदेशेषु चीनीयकार्याणां प्रमुखः प्रान्तः इति नाम्ना झेजियांङ्ग-नगरं महत्त्वपूर्णं सांस्कृतिकविनिमयं, चालकशक्तिं च अस्ति । चाइनाटाउन-नगरे विश्वे विदेशीय-चीनी-देशस्य कृते अधिकं विविधं, उत्तमं च नगरं निर्मातुं प्रतिवर्षं उत्सवाः आयोज्यन्ते । एतेन न केवलं विश्वस्य सर्वेभ्यः विदेशेभ्यः चीनदेशेभ्यः एकत्र आगन्तुं अवसरः प्राप्यते, येन चीनीयसांस्कृतिकपरम्पराः युवानां हृदयेषु मूलं स्थापयितुं शक्नुवन्ति, तेषां पैतृक (गृह) देशेन सह भावनात्मकसम्बन्धाः च निकटतया भवन्ति, अपितु लण्डन्-नगरं उत्तमं स्थानं भवितुं साहाय्यं करोति पारम्परिकचीनीसंस्कृतेः आकर्षणं स्थानीयजनैः सह साझां कृत्वा विविधं, उत्तमं नगरम्।

मातृभूमिः सर्वदा विदेशेषु चीनदेशीयानां कृते सर्वाधिकं प्रबलसमर्थनम् अस्ति, अस्मान् उष्णतां, बलं च ददाति। नूतनयुगे यथा चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि समीपं गच्छन्ति तथा तथा विदेशेषु चीनदेशीयाः सेतुभूमिकां निरन्तरं निर्वहन्ति, चीनीयसंस्कृतेः सक्रियरूपेण प्रसारं करिष्यन्ति, चीनदेशस्य विदेशदेशानां च आदानप्रदानं सहकार्यं च प्रवर्धयिष्यन्ति, विदेशेषु चीनदेशस्य एकीकरणं करिष्यन्ति, तथा च मातृभूमिविकासे योगदानं ददति।

परिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णकाले अपि मम विश्वासः अस्ति यत् उच्चस्तरस्य उद्घाटनस्य उच्चगुणवत्तायुक्तविकासस्य च चीनदेशः विदेशेषु चीनदेशीयानां कृते अधिकान् नूतनान् अवसरान् आनयिष्यति, तथा च मम दृढं विश्वासः अस्ति यत् मातृभूमिः अधिकसमृद्धा, बलिष्ठा च भविष्यति भविष्य।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत