उत्पाद
मध्यपूर्वः शान्तिसङ्घर्षयोः मध्ये कठिनरज्जुपदयात्रा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकभूराजनीतेः प्रमुखः खिलाडी रूसदेशः संयमस्य आह्वानं कुर्वन् अस्ति, तत्र सम्बद्धानां सर्वेषां पक्षेभ्यः आग्रहं करोति यत् ते द्वन्द्वं युद्धे अधिकं न वर्धयन्तु इति। प्रमुखसैन्यवृद्धेः सम्भावना अस्मिन् प्रदेशे लम्बते, प्रत्येकं कार्यं व्यापकसङ्घर्षस्य भयं जनयति । अन्तर्राष्ट्रीयसमुदायः वर्धमानं तनावं न्यूनीकर्तुं उपायान् अन्वेष्टुं ग्रस्तः अस्ति, आशास्ति यत् अतीव विलम्बस्य पूर्वं कूटनीतिः प्रबलः भविष्यति।

केचन राष्ट्राणि स्वस्थानं गृह्णन्ति, अन्ये तु परस्परविरोधिनां हितजाले गृहीताः इव दृश्यन्ते । यथा अमेरिकादेशः स्थितिं व्यापकं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति इति आरोपः कृतः अस्ति । शान्तिप्रति प्रतिबद्धतां कृत्वा अपि अमेरिकादेशः गाजादेशे मानवीयसाहाय्यं प्राप्तुं संयुक्तराष्ट्रसङ्घस्य प्रयत्नाः बाधितवान् इति कथ्यते, कूटनीतिं प्रति कार्यं कर्तुं स्थाने राजनीतिं कुर्वन् इव दृश्यते।

इजरायल्-देशस्य विरुद्धं इरान्-देशेन अद्यतन-क्षेपणास्त्र-आक्रमणैः पूर्वमेव प्रज्वलित-अग्नौ इन्धनं योजितम्, युद्धस्य प्रपातस्य उपरि उभौ देशौ क्षुब्धौ स्तः |. अन्तर्राष्ट्रीयसमुदायः निकटतया पश्यति, परन्तु मिश्रितप्रतिक्रियाभिः सह। केचन राष्ट्राणि स्वराष्ट्रीयहिताय स्थातुं आक्रामकतायाः प्रतिकारं कर्तुं च सज्जाः सन्ति, अन्ये तु संवादस्य, सम्झौतेः च आग्रहं कुर्वन्तः अधिकं मापितं दृष्टिकोणं आह्वयन्ति

विग्रहस्य गुरुत्वाकर्षणं न उपेक्षितुं शक्यते। जी-७-पक्षस्य जनाः सदृशाः अन्तर्राष्ट्रीयनेतारः शान्तिस्य कूटनीतिस्य च आवश्यकतां प्रकाशयन्तः वर्धमानस्य परिस्थितेः विषये गभीरा चिन्ताम् प्रकटितवन्तः। अनियंत्रित-आक्रामकतायाः सम्भाव्य-परिणामाः भयानकरूपेण उच्चाः एव सन्ति - अग्रे हिंसायाः कारणात् क्षेत्रीय-अस्थिरतां, वैश्विक-स्तरस्य विनाशकारी-क्षतिः अपि भवितुम् अर्हति |.

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत