한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"हृदयं" "ग्रीष्मकालीनसिम्फोनी" इति मुख्यशब्दद्वयं विवाहस्य संस्कारं सौन्दर्यं च दर्शयितुं निकटतया संयोजितं भवति, येन दम्पत्योः कृते अविस्मरणीयस्मृतयः भावनाः च आनयन्ति जीवनस्य अग्निः इव अस्ति, प्रत्येकं हृदयस्पन्दने प्रकाशमानः, प्रत्येकं विस्तरेण प्रेमस्य सामर्थ्यस्य व्याख्यां करोति।
जीवनस्य जीवनस्य समृद्धिं च घोषयति इव ग्रीष्मसूर्यः उज्ज्वलतया प्रकाशते । परन्तु ग्रीष्मकालः अपि अनेकानि आव्हानानि आनयति, यथा उष्णवायुः, रोगस्य जोखिमः च, येषां सामना सावधानीपूर्वकं कर्तव्यः । पारम्परिकचीनीचिकित्सा "हृदयं ग्रीष्मकालीनशक्तिश्च सम्बद्धा" इति मन्यते, ग्रीष्मकाले हृदयस्य स्वास्थ्यं च महत्त्वपूर्णम् अस्ति । ग्रीष्मकालः हृदयरोगस्य सर्वाधिकं प्रकोपः भवति, यतः मानवशरीरस्य पर्यावरणपरिवर्तनस्य अनुकूलतायै ग्रीष्मकाले शरीरस्य तापमानस्य नियमनस्य आवश्यकता भवति, तथा च हृदयस्य उत्तरदायी भवति रक्तस्य चयापचयस्य, पोषकद्रव्याणां वितरणस्य च यदि अतिभारः भवति तर्हि समस्याः भविष्यन्ति
अतः, हृदयस्य रक्षणं कथं करणीयम् ?
हृदयस्य ग्रीष्मकालस्य च सिम्फोनी : स्वास्थ्यस्य मार्गस्य आविष्कारः
मनः शान्तं कृत्वा निःश्वासं नियमयन्तु, मनः पोषयन्तु, मनः शान्तं कुर्वन्तुउष्णग्रीष्मकालस्य आवश्यकता अस्ति यत् अस्माभिः जीवनस्य लयं हृदयेन अनुभूयते, श्रोतव्यं च ध्यानं, श्वसननियन्त्रणं च ग्रीष्मकाले सर्वोत्तमाः विकल्पाः सन्ति। उष्णग्रीष्मकालस्य समये शान्तं मनः स्थापयित्वा ध्यानस्य अभ्यासः अस्माकं हृदयं शान्तं कर्तुं शरीरं मनः च शिथिलं कर्तुं साहाय्यं कर्तुं शक्नोति । श्वसनस्य आवृत्तिं समायोजयित्वा शरीरं शान्तिस्य अवस्थायां प्रविशति, तस्मात् आन्तरिकतनावस्य निवारणं भवति, तापतरङ्गे आन्तरिकसन्तुलनं च प्राप्नोति
व्यायामः मनः पोषयति, जीवनशक्तिं च मुञ्चतिउष्णनिदाघवायुः अस्माकं शरीरे अतिरिक्तशक्तिं मुक्तुं सक्रियक्रियाः कर्तुं प्रवृत्ताः भवन्ति । ऊर्जां मुक्तुं भवतः मनोदशां च सुधारयितुम् व्यायामः एव सर्वोत्तमः उपायः अस्ति । समुचितं व्यायामं चिनुत, यथा जॉगिंग्, योगः वा तरणं वा, यत् हृदयस्य कृते उत्तमम् अस्ति तथा च अस्मान् आरामं कर्तुं ग्रीष्मकालस्य ऊर्जां अनुभवितुं च साहाय्यं कर्तुं शक्नोति।
ग्रीष्मकाले हृदयं ग्रीष्मकालीनसिम्फोनी च अविभाज्यः भागः भवति । वयं हृदयेन अनुभूय, अन्वेषणं कुर्मः, अस्माकं "हृदयस्य" रक्षणं कुर्मः येन ते प्रत्येकस्मिन् आनन्दे, प्रत्येकं आव्हाने च प्रकाशयितुं शक्नुवन्ति।