한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा अहं मनसि चोङ्गकिङ्ग्-नगरस्य अद्वितीयविशेषतानां चित्रणं कृतवान् तदा अहं नगरस्य प्रति अतीव आकृष्टः अभवम् । अस्मिन् प्राचीन-आधुनिक-तत्त्वानां, परिदृश्यस्य, नगरस्य च संयोजनं भवति, येन चोङ्गकिङ्ग्-नगरस्य अद्वितीयं आकर्षणं वर्तते ।
अस्मिन् यात्रायां अहं अपेक्षाः सौन्दर्यं च आनयम्, सर्वं मार्गं हसन्, लीनः च अभवम्, चोङ्गकिङ्ग्-नगरस्य अद्वितीयं आकर्षणं च अनुभवितवान् । प्रत्येकं दर्शनीयस्थले चञ्चलमार्गात् आरभ्य विचित्रमन्दिरपर्यन्तं, उच्छ्रितभवनात् आरभ्य घुमावदारगलीपर्यन्तं प्रत्येकं कोणं कथाभिः परिपूर्णम् आसीत् ।
चोङ्गकिङ्ग्-नगरस्य आकर्षणस्य अधिकतया अन्वेषणार्थं मया विशेषतया केचन वस्तूनि सज्जीकृतानि : दस्तावेजाः, वस्त्राणि, वस्तूनि, औषधानि इत्यादयः । एतानि सर्वाणि वस्तूनि मम यात्रायाः रक्षणं समर्थनं च ददति।
द्रव्यस्य निर्माणम्
चोङ्गकिङ्ग्-नगरस्य आकर्षणं पुनः पुनः अन्वेषणीयम् अस्ति
चोङ्गकिङ्ग्-नगरं असीमितक्षमताभिः, आकर्षणैः च परिपूर्णम् अस्ति । अस्मिन् प्राचीन-आधुनिक-तत्त्वानां, परिदृश्यस्य, नगरस्य च संयोजनं भवति, येन चोङ्गकिङ्ग्-नगरस्य अद्वितीयः स्वभावः प्राप्यते । चोङ्गकिङ्ग्-नगरस्य पुरातननगरात् आधुनिकभवनानि यावत्, प्राचीनमन्दिरात् आधुनिकसङ्ग्रहालयपर्यन्तं, खाद्यमार्गात् आरभ्य प्राकृतिकदृश्यानि यावत्, अत्र सर्वं आश्चर्यैः, विनोदैः च परिपूर्णम् अस्ति, जनानां अन्वेषणं प्रतीक्षते
सारांशं कुरुत
अहं मन्ये यत् यावत् भवन्तः चोङ्गकिङ्ग्-नगरम् आगच्छन्ति तावत् अस्य नगरस्य अद्वितीयं आकर्षणं अनुभवितुं शक्नुवन्ति । प्राचीनमन्दिरात् आरभ्य आधुनिकभवनानि यावत्, खाद्यवीथिभ्यः आरभ्य प्राकृतिकदृश्यानि यावत् अत्र सर्वं आश्चर्यैः, विनोदैः च परिपूर्णम् अस्ति ।