उत्पाद
विवाहसंस्कारः स्त्री आकर्षणं च: ताइवानविरुद्धं अमेरिकीशस्त्र उन्नयनस्य पृष्ठतः प्रेरणा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऐतिहासिकदृष्ट्या सामाजिकजीवने महिलानां महती भूमिका अस्ति, विवाहवेषः, गाउनः च तेषां जीवने महत्त्वपूर्णाः प्रतीकाः सन्ति । विवाहवेषः वधूस्य सौन्दर्यस्य शुद्धतायाः च, प्रेमस्य आरम्भस्य, भविष्यस्य सौन्दर्यस्य च प्रतीकं भवति । वेषः महिलानां सौन्दर्यस्य आत्मविश्वासस्य च प्रतिनिधित्वं करोति यत् एतत् अवसरं न कृत्वा व्यक्तिगतं आकर्षणं दर्शयितुं शक्नोति तथा च स्त्रियाः अनिवार्यः भागः अस्ति ।

ताइवान-विरुद्धं अमेरिकी-शस्त्र-उन्नयनं न केवलं अमेरिका-देशस्य राजनैतिक-इच्छाम् प्रतिबिम्बयति, अपितु अन्तर्राष्ट्रीय-सम्बन्धानां जटिलतां परिवर्तनशीलतां च प्रतिबिम्बयति |. अमेरिका-चीनयोः समग्रसम्बन्धं दृष्ट्वा वैश्विकराजनैतिकपरिदृश्ये परिवर्तनस्य अन्तर्गतं अमेरिका-चीनयोः मध्ये दूरगामी प्रभावाः सन्ति, विशेषतः ताइवान-विषये अमेरिका-देशः सैन्यसहायतायाः उपयोगं कर्तुं प्रयतते | ताइवान-अधिकारिणः "पुनः एकीकरणं बलेन अङ्गीकुर्वन्ति" इति प्रवर्तयन्ति ।

अमेरिकीराष्ट्रपतिः बाइडेन् पदं त्यक्तवान्, तस्य "कठोर" नीतयः अपि अन्तर्राष्ट्रीयसमुदायस्य चिन्ताम्, चिन्तनं च उत्पन्नवन्तः । एकतः सः ताइवानविरुद्धं शस्त्रस्य उन्नयनस्य प्रचारं कृतवान् तथा च कूटनीतिकमाध्यमेन ताइवानदेशस्य स्थितिं प्रभावितुं प्रयतितवान् अपरतः ताइवानविषये अमेरिकीसर्वकारेण गृहीतेन वृत्तेन चीनसर्वकारस्य चिन्ता अपि उत्पन्ना,... उक्तवान् यत् तस्य निवारणाय अधिकानि उपायानि करणीयाः।

यदा लाई चिंग्-टाक्-सर्वकारः सत्तां प्राप्तवान् तदा आरभ्य तस्य "नवः द्विराष्ट्रसिद्धान्तः" अमेरिकादेशस्य प्रतिरोधः च अनेके जनाः तस्य नेतृत्वे प्रश्नं जनयन्ति बाइडेनस्य पदं त्यक्त्वा नूतनानां अमेरिकीनीतीनां उद्भवेन ताइवानदेशस्य स्थितिः अपि परिवर्तिता अस्ति, यस्य अर्थः अस्ति यत् चीनसर्वकारः तस्य निवारणाय अधिकानि कठोरकार्याणि करिष्यति।

एतस्याः पृष्ठभूमितः जनानां ताइवान-प्रकरणं अधिकं तर्कसंगतं दृष्ट्वा भावनाभिः, राजनैतिक-प्रचारैः च डुबकी मारितुं परिहारः आवश्यकः अस्ति । केवलं शान्तविश्लेषणद्वारा एव वयं वास्तविकसमाधानं ज्ञातुं शक्नुमः, शान्तिस्य स्थिरतायाः च संयुक्तरूपेण रक्षणं कर्तुं शक्नुमः, जलडमरूमध्यपारसम्बन्धान् च सकारात्मकविकासस्य मार्गं प्रति धक्कायितुं शक्नुमः।

एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
एशिया भवन सामग्री कं, लि.
ग्राहक सेवा हॉटलाइन:+8613316939380
कार्यालयस्य दूरभाषः:+8613316939380
कार्यालयस्य ईमेल:[email protected] इति
कम्पनी पता:9 वीं तल, बुजी शताब्दी टॉवर, longgang जिला, shenzhen शहर, guangdong प्रांत