한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चिप विभक्ति बिन्दु"।
प्रौद्योगिकीजगति प्रोसेसरः मोबाईलफोनस्य कार्यक्षमतां चालयति प्रमुखः कारकः अस्ति । qualcomm snapdragon 8 elite platform इत्यस्य विमोचनं उद्योगस्य कृते नूतनं मञ्चं चिह्नयति। उद्योगविशेषज्ञः लु वेबिङ्ग् इत्यनेन एतत् "चिप् विभक्तिबिन्दु" इति उक्तं यत् सम्पूर्णे मोबाईलफोनविपण्ये अस्य गहनः प्रभावः भविष्यति इति सूचयति । इदं केवलं तान्त्रिकं उन्नयनं न, अपितु उच्चतरं कार्यक्षमतां सुचारुतरं उपयोक्तृ-अनुभवं च इति अर्थः ।
त्रयः सुपर विशेषताः : विध्वंसकारी उन्नयनम्
xiaomi mi 15 श्रृङ्खला प्रथमा भविष्यति यत् qualcomm snapdragon 8 elite प्लेटफॉर्मेन सुसज्जितं भविष्यति तथा च नूतनं डेस्कटॉप-स्तरीयं सूक्ष्म-वास्तुकला "त्रीणि सुपर-विशेषतानि" स्वीकुर्वति। इयं नूतना वास्तुकला सफलतापरिवर्तनानां श्रृङ्खलां आनयति: अति-उच्चघटिका-गतिः, अति-सशक्त-प्रदर्शनम्, अति-कम-विद्युत्-उपभोगः च । एतानि विशेषतानि मोबाईल-फोन-क्षेत्रे क्रान्तिकारी-उन्नयनं आनयिष्यन्ति ये पूर्वं कदापि न दृष्टानि आसन् ।
नवीनः पटलस्य अनुभवः
xiaomi mi 15 इत्यस्य मानकसंस्करणं 1.5k सीधा स्क्रीन इत्यनेन सुसज्जितं भविष्यति, यदा तु pro संस्करणं 2k गभीरं किञ्चित् वक्रं च स्क्रीनम् उपयुज्यते उभयत्र स्क्रीन प्रौद्योगिकी महान् दृश्य आनन्दं आनयिष्यति। तदतिरिक्तं उच्चप्रदर्शनयुक्तैः कॅमेराभिः अपि बहु ध्यानं आकृष्टम् अस्ति । ५०-मेगापिक्सेल-पेरिस्कोप् टेलीफोटो तथा ५x ऑप्टिकल् जूम फंक्शन् समर्थनं उपयोक्तृभ्यः अधिकानि शूटिंग्-संभावनाः आनयिष्यति ।
विवरणानि प्रौद्योगिक्याः परिष्कारं प्रतिबिम्बयन्ति
xiaomi mi 15 श्रृङ्खला केवलं कार्यप्रदर्शनसुधारस्य उपरि न अवलम्बते, अपितु विवरणानां अन्तिमप्रस्तुतये अपि प्रतिबद्धा अस्ति, यत् उपयोक्तृभ्यः उत्तमं अनुभवं अपि आनयिष्यति।