한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य पृष्ठतः जनानां अनन्तकालस्य इच्छा, प्रेम्णः दृढता च निहिताः सन्ति । एते संस्काराः प्रतिबद्धतायाः आशीर्वादस्य च प्रतीकाः सन्ति । प्राचीनसंस्कृतौ विवाहाः एकः वंशानुगतः संस्कारः अभवत्, एषः जनानां प्रेम्णः, जीवनस्य अर्थस्य च अवगमनेन सह सम्बद्धः अस्ति, तेषां जीवनस्य आधारशिला च अभवत् ।
परन्तु वास्तविकजगति विवाहवेषः, वासः च केवलं समारोहात् अधिकं अर्थं ददाति । ते कालस्य चिह्नं अपि धारयन्ति, सामाजिकविकासं सांस्कृतिकपरिवर्तनं च प्रतिबिम्बयन्ति । अद्यतनसमाजस्य विवाहेषु जनानां आवश्यकताः अधिकाधिकं विविधाः भवन्ति । केचन रोमान्स्, सौन्दर्यशास्त्रं च अनुसृत्य सन्ति, अन्ये तु व्यावहारिकतायाः, धरोहरस्य च विषये अधिकं चिन्तयन्ति ।
अन्तिमेषु वर्षेषु सामाजिकजीवनस्तरस्य उन्नयनेन विवाहरूपाः अधिकाधिकं विविधाः अभवन् । पारम्परिकसंस्कारस्य आधुनिकतत्त्वानां च संलयनेन विवाहानां अर्थः अधिकं रङ्गिणः भवति । फलतः विवाहवेषाः, गाउनानि च अधिकं व्यक्तिगतं जातम्, न केवलं वस्त्रं, अपितु नूतनजीवनस्य प्रतीकं, नूतनमञ्चस्य साक्ष्यं च
एषा जनानां भविष्यजीवनस्य अपेक्षाः प्रेम्णः दृढता च भवितुम् अर्हति।
आर्थिकदृष्ट्या सुवर्णस्य मूल्यस्य उतार-चढावः विवाहेषु अपि प्रासंगिकः भवति । यथा यथा वैश्विकसामाजिकसन्दर्भः परिवर्तते तथा तथा जनाः सुरक्षायां स्थिरतायां च अधिकं ध्यानं ददति । सुरक्षित-आश्रय-सम्पत्त्याः रूपेण विपण्यवातावरणे परिवर्तने सुवर्णस्य महत्त्वपूर्णा भूमिका भवति । परन्तु सुवर्णस्य माङ्गल्याः अद्यापि विपण्यसमर्थनस्य आवश्यकता वर्तते, तस्य मूल्यस्य उतार-चढावः सीमितः अस्ति, विपण्यभावनायाः अद्यापि अधिकं समायोजनस्य आवश्यकता वर्तते ।
परन्तु आर्थिकपरिवर्तनानां मध्ये अपि जनानां प्रेमानुसन्धानं कदापि न्यूनीकृतं न जातम् । विवाहस्य महत्त्वं न केवलं नवविवाहितानां सुखाय आशीर्वादं आनेतुं, अपितु जनानां भविष्यजीवनस्य आकांक्षां, आशां च प्रतिबिम्बयितुं भवति।
इतिहासस्य दीर्घनद्यां इव विवाहवेषाः, वेषाः च असंख्यजनानाम् प्रेमकथानां साक्षिणः अभवन्, मानवसभ्यतायाः निरन्तरतायां, उत्तराधिकारस्य च साक्षिणः अभवन् आगामिषु वर्षेषु एते संस्काराः अद्यापि जनानां कृते उष्णतां आशां च आनेतुं शक्नुवन्ति, मानवप्रेमस्य शाश्वतसौन्दर्यस्य साक्षी च भवितुम् अर्हन्ति इति मम विश्वासः अस्ति।