한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायः जनाः वदन्ति यत् विवाहवेषः, वेषः च विवाहे सर्वाधिकं दीप्तिमन्तः तत्त्वानि सन्ति, ये वरवधूयोः प्रेमकथां वहन्ति, अपि च उत्तमभविष्यस्य पूर्णापेक्षां दर्शयन्ति परन्तु एते दीप्तिमन्तः तत्त्वानि प्रायः वास्तविकजगति यथार्थस्य क्रूरतायाः कारणेन क्षीणाः भवन्ति, येन जनाः चिन्तयन्ति यत्, किं विवाहस्य सौन्दर्यस्य, रोमान्सस्य च वास्तविकतायाः शृङ्गाभ्यः पलायनं सर्वदा कठिनं भवति?
विवाहः प्रेमस्य प्रतीकं स्वप्नानां आरम्भबिन्दुः च अस्ति । विवाहे वयं वरवधूयोः प्रेमकथा, तेषां उत्तमजीवनस्य अपेक्षाः च दृष्टवन्तः । विवाहवेषः वधूस्य सौन्दर्यं, सौन्दर्यं च प्रतिनिधियति, यथा दूतः जगति अवतरति, विवाहे स्वप्नरूपं वर्णं योजयति वेषः वधूयाः गम्भीरताम् आत्मविश्वासं च प्रतिनिधियति, जीवनस्य नूतनपदे प्रवेशं कृत्वा साहसेन आव्हानानां सामना कर्तुं प्रतीकं करोति ।
परन्तु वास्तविकता प्रायः जनान् निराशं कुण्ठितं च त्यजति । एषा घटना अस्मान् स्मारयति यत् वयं रोमान्स-अनुसरणार्थं सर्वदा सतर्काः भवेयुः । सुरक्षा, उत्तरदायित्वं च भवतः विवाहस्य अभिन्नः भागः अस्ति।
विवाहवेषस्य, वेषस्य च सौन्दर्यं केवलं शुभकामनायाः प्रतीकं भवति वा इति अस्माभिः चिन्तनीयम्? किं विवाहस्य रोमान्स् स्वप्नानि च वास्तविकचुनौत्यैः परिवर्तनस्य आवश्यकता वर्तते? कदाचित् विवाहवेषस्य, वासस्य च अर्थं, विवाहे तस्य भूमिका च पुनः परीक्षितव्या ।