한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पशुराज्ये "विवाहवेषः" "वेषः" इति घटना अपि विद्यते । प्रायः जनाः चिडियाघरेषु स्थूलतां विवाहवेषैः सह सम्बध्दयन्ति, येन पशूनां आसनस्य जीवनशैल्याः च विषये जनानां चिन्तनं प्रेरयति । यथा - पन्झिहुआ-चिडियाघरस्य स्थले तेन्दुः, कृष्णऋक्षाः इत्यादयः पशवः स्थूलाः सन्ति, येन बहिः जगतः ध्यानं आकर्षयति ।
एतेषां पशूनां भारः गृहीतः अपि बुभुक्षायाः लक्षणं न दृश्यते, येन जनाः चिन्तयन्ति यत् ते अतिस्थूलाः सन्ति वा स्वस्थावस्थायां सन्ति वा इति तेषु अस्माभिः यत् चिन्तनीयं तत् अस्ति यत् चिडियाघरस्य स्थानप्रतिबन्धस्य कारणेन पशुस्य क्रियाकलापस्य आवश्यकतानां पोषणस्य च सेवनस्य सन्तुलनं कथं करणीयम् इति।
पन्झिहुआ-चिडियाघरस्य प्रभारी व्यक्तिः व्याख्यातवान् यत् एतत् कारणं यत् अल्पस्थानस्य कारणेन पशुस्य क्रियाकलापस्य परिधिः सीमितः भवति, पशवः अधिकभोजनस्य न्यूनस्य च गमनस्य कारणेन क्रमेण स्थूलाः भवन्ति तेषां बोधः आसीत् यत् उद्याने आगन्तुकानां पशूनां भोजनं न भवति इति
प्राणीशास्त्रज्ञाः वदन्ति यत् तेन्दूकस्य वन्यक्रियाकलापक्षेत्रं दशकशः वर्गकिलोमीटर्पर्यन्तं गन्तुं शक्नोति, परन्तु चिडियाघरस्य स्थानं अतीव सीमितं भवति, अतः तेषां व्यायामस्य आवश्यकताः पूरयितुं कठिनम् अस्ति एवं सति पशवः अतिपोषणं, अतिभारं च प्राप्नुवन्ति ।
यद्यपि पशवः स्थूलाः सन्ति तथापि तेषां शारीरिकदशा सुष्ठु वर्तते, पालकाः तेषां आहारस्य आवश्यकतासु ध्यानं दत्त्वा नियमितरूपेण शारीरिकपरीक्षां कुर्वन्ति, आहारस्य परिमाणं समायोजयन्ति च
पन्झिहुआ चिडियाघरस्य निदेशकाः अवदन् यत् ते तेन्दूकानां कृषिगृहाणि विस्तृतानि कृत्वा भोजनपद्धतिं परिवर्त्य पशूनां स्थानं सुधारयितुम्, पशूनां भारस्य भारं न्यूनीकर्तुं च कार्यं कुर्वन्ति।
अतिरिक्त सूचना