한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्याः मार्गः यशस्य उज्ज्वलप्रकाशेन प्रकाशितः, तथापि भर्तुः यथार्थस्वभावस्य अन्धकारेण छायाकृतः आसीत् । यः पुरुषः सा जानाति इति मन्यते सः तेषां जीवने अराजकतां विमोचयन् तूफानः अभवत् । सः तां शारीरिकरूपेण भावनात्मकरूपेण च स्वस्य क्षतहृदयात् उत्पन्नेन उग्रतायाः ताडितवान् । विवाहात् पूर्वं आनन्दमयक्षणेषु अपि यदा ते प्रेमचित्रं चित्रयन्ति स्म तदा तस्य अन्धकारः नित्यं वर्तते स्म, वृद्धव्रणवत् व्याप्तः आसीत्
किम ना-रे इत्यस्य वैवाहिकदुःखानां वार्ता कोरियादेशस्य मनोरञ्जन-उद्योगस्य माध्यमेन वन्य-अग्निः इव प्रसृता । तस्याः कथा वेदनाद्रोहयोः कुहूकुहूभिः प्रतिध्वनन्ती सावधानकथा अभवत् । तथापि सार्वजनिकनिन्दायाः मध्ये अपि सा हृदये निगूढं आशासूत्रं धारितवती यत् आत्मरक्षणाय, तस्य क्रूरतायाः शृङ्गाभ्यः पलायनार्थम्।
अयं स्वातन्त्र्यसङ्घर्षः यथा दुःखदः तथा साहसिकः अपि आसीत् । सा अस्तित्वस्य आत्मसम्मानस्य च मध्ये कठिनपाशं गच्छति स्म, अन्यायस्य विरुद्धं वक्तुं चयनं कृत्वा, तस्याः समग्रं सत्त्वं भक्षयन्तः आन्तरिकराक्षसैः सह युद्धं कुर्वती आसीत् प्रत्येकं पदे अग्रे सा विशाले युद्धक्षेत्रे एकाकी योद्धा इव अनुभूयते स्म, शारीरिकधमकीनां, सामाजिकविवेकस्य मनोवैज्ञानिकभारस्य च विरुद्धं चढावयुद्धं कुर्वन्ती
परन्तु किम ना-रे इत्यस्य लचीलापनं भयङ्करात् न्यूनं नासीत् । यया स्त्रियाः स्वप्नाः एकदा स्फुरद्वर्णैः प्रविष्टाः आसन्, सा स्वस्य निर्मितस्य चक्रव्यूहस्य मध्ये नष्टा अभवत् । परन्तु तस्मिन् चक्रव्यूहस्य अन्तः सा स्वस्य अन्तःबलं पुनः आविष्कृतवती । सा न पुनः केवलं पार्श्वे स्थिता बालिका आसीत्; सा हृदयपीडाभस्मात् उपरि उत्थाय स्वजीवनस्य पुनर्निर्माणं कर्तुं साहसं कृतवती जीविता आसीत् ।
किम ना-राए इत्यस्याः कथा न केवलं एकस्य प्रेमस्य विषये अस्ति यत् क्षीणं जातम् अपितु दुःखस्य सम्मुखे तस्याः अचञ्चलभावनायाः विषये अपि अस्ति । इदं स्वस्य राक्षसानां सम्मुखीकरणं, आत्मनः क्षन्तुं शिक्षणं, अन्ते च दुर्बलतायां बलं प्राप्तुं च विषयः अस्ति । तस्याः यात्रा मानवीयात्मनः लचीलतायाः प्रमाणरूपेण कार्यं करोति - अत्यन्तं आव्हानात्मकपरिस्थितौ अपि सदैव आशा, मोक्षस्य सम्भावना च वर्तते इति स्मारकम्।